SearchBrowseAboutContactDonate
Page Preview
Page 893
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० २६ आहारस्य षट्कारणानि ७ उभयं चैतदवश्यकर्तव्यम् । अथ तृतीयपौरुषीकृत्यमपि किमेवमवश्यं कर्तव्यम् , उत कारण उत्पन्ने एव ? इति शङ्कापरिहारार्थमाहमूलम्--तइयाए पोरिसीएं, भत्तपाणं गवेसएं । छण्हमन्नयरागम्मि, कारणम्मि समुट्टिए ॥३२॥ छाया--तृतीयायां पौरुष्यां, भक्तपानं गवेषयेत् । षणामन्यतमस्मिन् , कारणे समुत्थिते ॥ ३२॥ टीका-'तइयाए' इत्यादि-- मुनिरनन्तरं वक्ष्यमाणानां षण्णां कारणानां मध्ये अन्यतमस्मिन् कारणे समुत्थिते =समुत्पन्ने तृतीयायां पौरुष्यां भक्तपानं गवेपयेत् । औत्सर्गिकमेवेदं तृतीयपौरुषीभक्तपानगवेषणम् । अन्यथा हि स्थविरकल्पिकानामपि यथाविहितकाल यहाँ नहीं कहा है। स्वाध्याय और ध्यान यह दोनों साधुको अवश्य ही करना चाहिये। अब कोई ऐसा प्रश्न करता है कि तृतीय पौरुषी का कर्तव्य साधुको अवश्य करना ही चाहिये या किसी कारणके उपस्थित होने पर ही करना चाहिये ? सो इसका उत्तर सूत्रकार कहते हैं 'तइयाए ' इत्यादि। ___ अन्वयार्थ-मुनि(छण्हमन्नयरागम्मि कारणस्मि समुट्टिए-पण्णामन्यतरस्मिन् कारणे समुपस्थिते)वक्ष्यमाण इन छह कारणों में से किसी एक कारणके उपस्थित होने पर (तइयाए पोरिसीए-तृतीयायां-पौरुष्यां ) तृतीय पौरुषीमें (भत्तपाणं गवेसए-भक्तपानं गवेषयेत् ) भक्तपानकी गवेषणा करे । यह भक्तपानकी गवेषणा साधुके लिये तृतीय पौरुषीमें औत्सर्गिक ही है । नहीं तो स्थविरकल्पिक साधुओंको भी यथाविहितकालमें ही કહેલ નથી. આ સ્વાધ્યાય અને ધ્યાન અને સાધુએ અવશ્ય કરવાં જોઈએ. હવે જ્યારે કેઈ એ પ્રશ્ન કરે છે કે, ત્રીજી પૌરૂષીનું કર્તવ્ય સાધુએ અવશ્ય કરવું જ જોઈએ. અથવા કેઈ કારણ ઉપસ્થિત થતાં કરવું જોઈએ? તે એને उत्तर सूत्रा२ ४९ छ-"तइयाएं" त्याहि! याथ-मुनि छन्हमन्नयरागम्मि कारणम्मि समुट्ठिए-षण्णामन्यतरस्मिन् कारणे समुपस्थिते वक्ष्यभार मा छ रमाथा ये अणुन उपस्थित थपाथी तइयाए पोरसीए-तृतीयायां परुष्यां त्री० पौ३षीमा भत्तपाण गवेसए-भक्तपानं गवेषयेत् भरतपाननी गवेष! ४२ मा मताननी गवेषणा साधुना भाटे ત્રીજી પરૂષીમાં ઓત્સર્ગીક જ છે. નહીં તે સ્થવિરકલ્પિક સાધુઓને પણ
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy