SearchBrowseAboutContactDonate
Page Preview
Page 886
Loading...
Download File
Download File
Page Text
________________ ८० उत्तराध्ययन सूत्रे 1 वा प्रतिलेख्यमानवस्त्रस्य चञ्चलीकरणम् । एतेषामितरेतरद्वन्द्वः । तथा - एकामर्शा - एकामर्शनम् - एकामर्शास्त्रीत्वमार्षत्वात् वस्त्रं मध्ये गृहीत्वा वस्त्रस्य हस्तेन घर्षणपूर्वक माणसा एकाम इत्युच्यते । तथा अनेकरूपधूनना - अनेकरूपा = संख्यात्रयातिक्रमतो धूनना युगपदनेकवस्त्रग्रहणतो वा या धूनना = वस्त्रकम्पना साऽनेकरूपधूनना । तथा - यः प्रमाणे =प्रम्फोटनादि - संख्यारूपे प्रमादम् = असावधानतां करोति । पुनश्च यच्च शङ्किते = प्रमादवशात् प्रमाणं प्रतिशङ्कोत्पत्तौ गणनोपगं गणनां= करङ्गलिरेखासंस्पर्शनादिना एक द्वि श्री संख्यात्मिकामुपगच्छति = उपयाति तद् गण नोपगं, तद्यथा भवति तथा-प्रस्फोटनादिकं कुर्यात् सोऽपि दोषः । कराङ्गुलिरेखासंस्पर्शनपूर्वकं प्रस्फोटनादिगणनं प्रतिलेखनायां परिहर्तव्यमिति भावः । प्रशिथि लादिषु सर्वत्र पूर्वसूत्राद् 'वर्जितव्या' इति क्रिया योजनीया ॥ २७ ॥ 'टेढा तथा लंबा - वस्त्रको नहीं पकड़ता है, प्रलम्ब रखता है- विषमतया ग्रहण करके प्रतिलेख्यमान वस्त्रके कोनोंको लटकाये रखता है, लोल-भूमिमें अथवा हाथोंमें उसे हलाता रहता है- (एगामोसा - एकामर्शा) एकामर्शन-वस्त्रको बीचमें पकड़कर उसे घसीटते हुए खेचता है, ( अगरबधुणा - अनेकरूपधूनना) तीन वारसे अधिक वखको हिलाता है अथवा एकही साथ अनेक चत्रोंको पकड़कर जो हिलाता है तथा ( पमाणिपमायं कुणइ - प्रमाणे प्रमादं करोति ) प्रमाण में - प्रस्फोटनादिरूप प्रमाण असावधानी रखता है ( संकिए गणणोवगं कुज्जा-शंकिते गणनोपगं कुर्यात् ) प्रमादवश प्रमाणके प्रति शंकाकी उत्पत्ति होने पर जो अंगुलियोंकी रेखा के स्पर्श आदि द्वारा एक, दो, तीन आदि संख्याको गिनता जाता है और प्रस्फोटनादिक करता है सो ये सब प्रतिलेखनाके दोष हैं । मुनिको इन दोषोंका त्याग करना चाहिये । हाथों की अंगुलियों વસ્ત્રના છેડાને લટકતા રાખે છે. ભૂમિ ઉપર અથવા હાથેામાં એને હલાવતા २४ छे. एगामोसा - एकामर्शा वस्त्रने वयमांथी पडीने तेने भमीन उपर घसडीने येथे छे. अणेगरूवधुणा - अनेकरूपधूनना शु वात है तेथी वधारे वमत वखने उसावे छे. अथवा तो मे ४ साथै घां वसोने पडीने हसावे छे तथा पर्माणि - मायं कुणइ - इ-प्रमाणे प्रमादं करोति प्रभाशुभां अस्टुटनाहिय प्रभाणुभां असावधानी राजे छे. संकिए गणणोवगं कुज्जा-शंकिते गणनोपगं कुर्यात् प्रभाहवश अभाणुना તરફ્ શંકાની ઉત્પત્તિ થવાથી જે આંગળીઓની રેખાના સ્પર્શ આદિ દ્વારા એક એ ત્રણ આદિ સંખ્યાને ગણે છે અને પ્રસ્ફોટનાદિક કરે છે તે એ બધા પ્રતિલેખનાના દોષ છે. મુનિએ આ દોષોને ત્યાગ કરવા જોઈએ, હાથેાની
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy