SearchBrowseAboutContactDonate
Page Preview
Page 871
Loading...
Download File
Download File
Page Text
________________ ९६३ प्रियदर्शिनी टीका अ० ३६ शास्त्रोपसंहारः जन्ममरण कारणीभूत कर्मबन्धरूपं फलमुक्तम् , इति कथं न विरोधः ?, अत्रोच्यते-- देवदुर्गविणामित्वं भावनानां साक्षात्फलं प्रागुक्तस् , इह तु तासामेव भावनानां परम्पराफलं भाननाथमुक्तं, यद्धि विचिन्त्य साधवस्ताः सर्वा भावनाः परिहरिष्यन्तीति । तथाचोक्तम्-- एयाओ भावणाओ, भाविता देवदुग्गई जति। तत्तो य चुया संता, परिति भवसागरमणतं ॥१॥ छाया--एता भावना, भावयित्वा देवदुर्गतिं यान्ति । ततश्च च्युताः सन्तः पर्यटन्ति भवसागरमनन्तम् ॥१॥ इति ।। २६६ ॥ संपति भगवदुक्तार्थशुपसंहरन् सुधर्मास्वामी जम्बूस्वामिनमाहमुलम्-इइ पाउकरे अँछे, नाथए परिनिए । छत्तीसं उत्तरज्झाए, सर्वसिद्धि थ संलए तिमि॥२६७॥ है ऐसा कहा है और अब यहां ऐसा कहा जाता है कि ये शस्त्र प्रहणादिक अनन्त जन्ममरणके कारणी भूत कर्मों के बंधनरूप फलके दाता हैं इसलिये इल प्रकार के कथनों पूर्वापर विरोध आता है ? सो ऐसी आशंका यहां ठीक नहीं है। कारण कि फल दो प्रकारका होता है ? साक्षात् फल और दूसरा परम्परा फल। देव दुर्गति प्राप्ति यह आदि भावलाओंका लाक्षात् फल है तथा जनमरणरूप फल परस्परा फल है, अतः इन साकाओंका यह विविधफल अनिष्ट है ऐला जानकर साधुजन इनका परित्याग अवश्य कर देखें। कहा भी है "एयाओ भावणाओ भाविता देवा दुग्गइं जंति। तत्तो य चुथा संता परिति भवसागरणंतं ॥" इति ॥ २६६ ॥ છે એવું કહેલ છે. અને હવે અહીં એવું કહેવામાં આવે છે કે, એ શસ્ત્ર ગ્રહણાદિક અનંત જન્મ મરણુના કારણભૂત કર્મોના બંધનરૂપ ફળને આપનાર છે. આ કારણથી આ પ્રકારના કહેવામાં પૂર્વાપર વિરોધ આવે છે ? તે આવી આશંકા બરાબર નથી. કારણ કે. ફળ બે પ્રકારનાં હોય છે. એક સાક્ષાત ફળ અને બીજું પરંપરા ફળ દેવ દુર્ગતિ પાપ્તિ એ કંદર્પ આદિ ભાવનાઓનું સાક્ષાત ફળ છે. તથા જન્મ મરણરૂપ ફળ પરંપરા ફળ છે. આથી આવી ભાવનાઓનાં દ્વિવિધ ફળ અનિષ્ટ છે એવું જાણીને સાધુજન એને પરિત્યાગ ०४३२थी ४ी है. ४यु ५५ छ– “एयाओ भावणाओ भाविता देव दुगगइंजति ! तचो य चुा संता परितिं भवसागरमणतं ॥"छति ॥ ॥२६॥
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy