SearchBrowseAboutContactDonate
Page Preview
Page 869
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टोका अ० ३६ कन्दर्पादिभावना निरूपणम् विस्तारो यस्य स तथा, सर्वज्ञा विरोधशीलत्वाद् , अनजुतापित्याद् वा, श्रमणार्थ प्रार्थनेऽपिप्रसन्नतायो अभावान् वेति भावः। तथा-अपि च, निमित्ते-निमित्त विषये, प्रतिसेवी प्रतिसेवकः, एताभ्याम्-अनन्तरोक्ताभ्याम् अनुबद्धरोपप्रसरत्व निमित्तप्रतिसेवित्वरूपाभ्यां, कारणाभ्याम् , आयुरिझी आसुरों भावनां करोति । इयमपि दुर्गतिप्रापिकेति विज्ञाय हेयेति भावः ॥ २६ ॥ किं चमूलम्-सत्थंगहणं विलखणं च जलणं च जलप्पैवेलो यं । अणायारसंडलेवा, जल्लणंसरणाणि बंधति ॥२६॥ छाया-शस्त्रग्रहणं विपक्षणं च ज्वलनं च जलप्रवेशश्च । अनाचारमाण्ड सेवा जन्ममरणानि बध्नन्ति ॥२६६॥ टीका--'सस्थग्रहणं' इत्यादि-- शस्त्रग्रहण= शस्त्र-खङ्गीकादिकं, तस्य ग्रहणम् , इदमुपलक्षणम्-स्वघातार्थ शील होनेके कारण अथवा पश्चात्ताप नहीं करने वाला होनके कारण अथवा क्षमाकी याचना करने पर भी प्रसन्नताका अभावक होने के कारण जिसके क्रोधका तनाव व्युच्छिन्न-नष्ट नहीं हुआ है तथा जो (निमित्तम्मि पडिलेवी-लिलित्ते प्रतिसेवी) निमितरूप विषयका प्रति सेवक है-क्रोधके निमित्तका ही जो सदा ध्यान रखता है-ऐसा व्यक्ति (एपहिं कारणेहिंएताभ्याम् कारणास्याम् ) इन दो कारणोंसे (आसुरियं भावणां कुणईआसुरिकी भावनां करोति) आलुरी भावना वाला बनता है। यह भावना भी जीवको दुर्गतिमें ले जाने वाली है अतः यह त्याज्य है ।। २६५ ॥ किंच-'सत्थरगहण' इत्यादि । अन्वयार्थ-लथग्गहणं-शस्त्रग्रहणल) अपने आपसा यान करने के लिये હોવાના કારણે અથવા પ્રશ્વત્તાપ ન કરવાવાળા હોવાને કારણે, અથવા દામાની યાચના કરવા છતા પણ પ્રસન્નતાના અભાવક હોવાને કાર જેનામાંથી કઇ माछ। थवा पामते नथी तथा निमित्तन्मि पडिसी-निमित्त प्रतिमेवी નિમિત્તરૂપ વિષયના પ્રતિ સેવક છે, કંધના નિમિનનું જ જે વંદન राणे छ मेवी व्यहित एएहि कारणेहि-ताभ्यां मारणा-या ओसुरियं णावणां कुणइ-आमुरिकी भावना करोति मुन ! मापनापने तिमा सापायी :: ५.० १.१२.२ . यि-"सत्यग्नहर्ण" इत्यादि मन्वयार्थ-सत्यगाहणं-रूप्राणान्याने ? ५. उ-१२१
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy