SearchBrowseAboutContactDonate
Page Preview
Page 860
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रे ___यदि जिनवचनाराधनेऽतिचारः स्यात् , तदा तच्छ्रवणयोग्यानामाचार्यादीनामन्तिके आलोचना करणीया । केन कारणेन ते आलोचनाश्रवणयोग्या भवन्ति तदाहमुलम्-बहु आगमविन्नाणा, समाहिउपायगा ये गुणाही। एएणं कारणेणं, आरिही आलोयणं लोउं ॥२६१॥ छाया--ववागमविज्ञानाः, समाध्युत्पादकाश्च गुणग्राहिणः । एतेन कारणेन, अर्हा आलोचनां श्रोतुम् ॥२६१॥ टीका--'बहु आगमचिन्नाणा' इत्यादि बहागमविज्ञानाः अङ्गोपाङ्गादिबहुभेदबत्त्वाद बहुः, सचागमश्च वहागमस्तस्मिन् विज्ञान-विशिष्टज्ञान येषां ते तथा । तथा-समाध्युत्पादकाः समाधेरुत्पादकाः, देशकालाशयादि विज्ञानादालोचनादातॄणां मधुरभाषणादिभिः समाधिमेव ये जनयन्ति, ते इत्यर्थः। तथा-गुणग्नाहिणा-गुणान् ग्राहयन्तीत्येवं शीला:, यदि जिन वचनकी आराधरा करने में अतिचार लग जावे तो उस अतिचारको आचार्यादिकके पास प्रकाशित कर उसका शोधन कर लेना चाहिये । कारणकि आलोचनाश्रवण योग्य ये आचार्यादिक ही होते हैं अन्य नहीं। यही बात सूत्रकार इस सूत्र द्वारा प्रकट करते हैं-'वहु आगम विनाणा' इत्यादि। ____ अन्वयार्थ-ये आचार्य आदिक (बहुआगमविनाणा:-बहु आगम विज्ञानाः) अंग उपांग आदि आगमोंके विशिष्ट ज्ञाता होते हैं तथा (समाहि उपायगा-समाध्युत्पादकाः) देश, काल, आशय आदिके विशिष्ट ज्ञानसे ये आलोचना करने वाले शिष्यजनोंके चित्त में मधुर भाषण आदिसे समाधि उत्पन्न करते हैं और उनको (गुणगाही-गुणग्राहिणः) गुणोंको ही જે નવચનની આરાધના કરવામાં અતિચાર લાગી જાય તો એ અતિચારને આચાર્યાદિકની સમક્ષ પ્રકાશિત કરી એનું શોધન કરી લેવું જોઈએ. કારણ કે આલોચના શ્રવણ ચેપગ્ય એ આચાર્યાદિક જ હોય છે અન્ય નહી. मा वातन सूत्रा२ मा सूत्रद्वारा प्राट ४२ छ.--"बहुआगमविन्नाणा" छत्याह! मन्वयार्थ --मे मायार्थ माहिर बहुआगमविन्नाणा-बहुआगमविज्ञानाः सामान मां मेरेना विशिष्ट ज्ञात डाय छे. तथा समाहि उप्पायगा समाध्युत्पादका' हेश, ७, माशय माहिना विशिष्ट ज्ञानथी ये मावोयना = - કરવાવાળા શિષ્યજનના ચિત્તમાં મધુર ભાષણ આદિથી સમાધિને ઉત્પન્ન ३ छे. मन भने गुणगाही-गुणग्राहिणः सा२। गुणेनु यह ४२वे छे.
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy