SearchBrowseAboutContactDonate
Page Preview
Page 850
Loading...
Download File
Download File
Page Text
________________ 숄 ૪૨ उत्तराध्ययनसूत्रे आचाम्लं कुर्यात् । द्वादशे हि वर्षे निरन्तरमाचाम्लम्, इह तु एकादशे वर्षे चतुदिपारण के । एवेति परिमितमित्युक्तम् ॥ २५३ ॥ 'कोडीसहियमायामं' इत्यादि - संवत्सरे = मक्रमाद् द्वादशे वर्षे मुनिः = अनगारः, कोटी सहितं = कोट्योअग्रेप्रत्याख्यानाद्यन्तरूपे, सहिते - मिलिते यस्मिंस्तत् कोटीसहितम् । अयं भावः -- विवक्षितदिने आचाम्लं कृत्वा, पुनर्द्वितीयेऽह्नि आचाम्लमेव प्रत्याख्याति । ततः प्रथमस्य पर्यन्तकोटिः, द्वितीयस्य प्रारम्भकोटिः, इसे द्वे मिलिते भवतः ततस्तत् वर्षमें तो निरन्तर ही आयंबिल करे । ग्यारहवें वर्ष में चतुर्थभक्त आदि के पारणाके दिन आयंबिल करे, इसी सूचना के निमित्त ही सूत्रकारने "परि मित" शब्द गाथामें रखा है । (संवच्छ रे - संवत्सरे) बारहवें वर्ष में फिर (मुणी - मुनिः ) वह मुनि ( कोडी सहियमायामं क - कोटी सहितमाचाम्लं कृत्वा) कोटी सहित प्रथम आयंविंलकी पर्यन्त कोटी के साथ २ दूसरे आयंबिल की प्रारंभ कोटिको युक्त करके अर्थात् निरंतर आयंबिल करके (मास मासिएण - मासार्द्धमासिकेन ) पन्द्रह दिन पहिलेले अथवा एक मास पहिले से (आहारेण - आहारेण) आहारका प्रत्याख्यान कर (तवं चरेतपः चरेत् ) तपस्या करे अर्थात् संथारा करे। इन गाथाओ द्वारा तृतीय वर्ष चतुष्क में मुनिको क्या करना चाहिये यह बात सूत्रकारने प्रदर्शित की है इसके द्वारा वे कह रहे हैं कि वह मुनि दो वर्ष तक अर्थात् नौवे और दश वर्षमें एकान्तर तप करे और पारणा में आयंबिल करे । फिर ग्यारहवें वर्ष के छह मास तक अति विकृष्ट-कठीन तपस्या नहीं કરે. અગ્યારમા વર્ષેમા ચતુર્થાંભકત આદિનું પારણાના દિવસે આયંબિલ કરે. या सूनाना निमित्ते ४ सूत्रारे " परिमित " शब्द गायामां राजेस छे. संवच्छरे–संवत्सरे मारमा वर्षभां ते मुणी - मुनि भुनि कोडीसहियमायामं कहुँ-कोटीसहितमाचाम्लं कृत्वा डोटी साहीत પ્રથમ આય મિલની પત કાટીની સાથે સાથે બીજા આયખિલની પ્રારભ કાઢીને ચુકત કરીને, અર્થાત્ निरंतर आय मिस इरीने, मासद्धमासिएणं - मासार्द्धम' सिकेन ५४२ हिवस पडेल अथवा भेड भास पडेसांथी आहारेण - आहारेण सहारनु प्रत्याख्यान श्री तवं चरे-तपः चरेत् तयस्या हरे अर्थात् संथा ४ मा गाथाओ द्वारा श्रील વર્ષાં ચતુષ્કમાં મુનિએ શું કરવું જોઈએ આ વાતને સૂત્રકારે પ્રદર્શિત કરેલ છે. આના દ્વારા સૂત્રકાર એ બતાવી રહ્યા છે કે, એ સુનિ એ વર્ષ સુધી એટલે નવમા અને દશમા વર્ષમાં એકાન્તર તપ કરે અને પારણામાં આય'બિલ કરે. પુછી અગ્યારમા વર્ષમાં છ મહિના સુધી ઘણી વિકૃષ્ણ કઠણુ તપસ્યા ન કરે
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy