SearchBrowseAboutContactDonate
Page Preview
Page 821
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० ३६ वैमानिकदेवनिरूपणम् टीका- 'चंदा सूरा य' इत्यादि - चन्द्रा, सूर्याः, नक्षत्राणि, च = पुनः ग्रहाः, तथा तारागणाः=प्रकीर्णक तारका समूहा इत्यर्थः इत्येते पञ्चधा = पञ्चविधाः, ज्योतिरालयाः = ज्योतिष्मन्तः, ज्योतिष्कदेवाः सन्तीत्यर्थः । स्थिताः = मनुष्यक्षेत्राद् वधिः स्थिता एव सन्ति, तन्मध्ये तु विचारिणः = विशेषेण मेरोः प्रादक्षिण्येन अवाध्या सततमेव, परिभ्रमणशीला इत्यर्थः । तद्विमानानि हि एकविंशत्यधिकानि एकादश योजनशतानि मेरोश्चतसृपि दिववाया सततमेव प्रदक्षिणारूपेण चरन्ति ॥२०७॥ वैमानिक देववर्णनम् - वैमानिक देवानाह— मूलम् - वेसाणिया र्डे 'जे देवा, दुविहा ते वियाहिया । कंप्पोवगा ये बोधव्वा, कप्पीईया तर्हे य ॥२०८॥ 5 छाया - वैमानिकास्तु ये देवाः, द्विविधास्ते व्याख्याताः । कल्पोपगाश्च बोद्धव्याः, कल्पातीतास्तथैव च ॥ २०८ ॥ अब ज्योतिष्कोंके भेद कहते है- 'चंदा' इत्यादि । अन्वयार्थ -- (पंचहा जोइसालया- पंचधा ज्योतिरालयाः) पांच ज्योतिष्क देव है वे ये है (चंदा - चंद्राः) चंद्रमा (सूरा -सूर्याः) सूर्य (नक्खन्तानक्षत्राणि) नक्षत्र, (गहा - ग्रहाः) ग्रह ( तारागणा - तारागण:) तारागण । ये ज्योतिषी देव (ठिया - स्थिताः) ढाईद्वीप से बाहर स्थिर है तथा ढाईद्वीप में (विचारिणो- विचारिणः ) गतिशील है । ये निरन्तर सुमेरु पर्वतकी प्रदक्षिणा किया करते है । ग्यारह सौ इक्कीस ११२१ योजन मेरुको छोडकर इनके विमान उसकी चारों दिशाओ में अवाधितरूपसे प्रदक्षिणा सतत करते रहते हैं ॥ २०७ ॥ હવે જ્યાતિષાના ભેદ કહે છે- चंदा << " इत्याहि ! अन्वयार्थ -- पंचहा जोइसालया पंचधा ज्योतिरालयः पांय न्येोतिष्ट देव छे ते या प्रमाणे छे. चंदा - चन्द्राः यन्द्रभा, सूरा-सूर्याः सूर्य नक्खत्ता -" नक्षत्राणि नक्षत्र, गहा ग्रहाः ग्रह भने तारागणा - तारागणोः तारागणु भी या तिष्ठ व ठिया - स्थिताः यदी द्वीपनी महार स्थिर छे तथा अढी द्वीपभां वियारिणो-विचारिणः गतिशिल छे ते निरंतर सुभे३ पर्यंतनी अक्षिणा रे છે. અગ્યારસે એકવીસ જોજન મેને છેડીને એનાં વિમાન તેની ચારે દિશાએમાં અમાધિતરૂપથી સતત રીતે પ્રદક્ષિણા કરે છે. ા ૨૦૦ उ० ११५
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy