SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ २२ - उत्तराध्ययनसूत्रे मनुनजन्मफलमिति मन्यमानः शीघ्रमेवाभिनिष्कामति । अत एव य आर्यवचने तीर्थकर वचने रमते अनुरागं करोति । तं जनं ब्राह्मणं ब्रूमः ।। २० ॥ मूलम्--जायरूंवं जहांमटुं, निद्धंतमलपावगं । रागदोसभयाईयं, 'तं वयं ब्रूम साहणं ॥ २१॥ छाया-जातरूपं यथाऽऽमृष्टं, पावकनिर्मातमलम् । रागद्वेषभयातीतं, तं वयं ब्रूमो ब्राह्मणम् ॥ २१ ॥ टीका--'जायरूवं '-इत्यादि। यथान्येन प्रकारेण आमृष्टं-मनः शिलादिभिः शोधितम् , पुनः पावकनिर्मातमलम्=पावकेन अग्निना निर्मातंदूरीकृतं मलं यस्य तत्तथाभूतं जातरूपं सुवर्ण बाह्याभ्यन्तरनिर्मलं भवति, एवमेव यो वाह्याभ्यन्तर निमैलो भवति, एवंभूतं रागद्वेषभयातीतं-रागद्वेषभयविनिमुक्तं तं जनं वयं ब्राह्मणं ब्रूमः । 'निद्वंतमलपावगं' इत्यत्र ' पावग' शब्दस्य परनिपात आपैत्वात् ।। २१॥ किन्तु ' यही मनुष्य जन्मका फल है ' ऐसा मानता हुआ प्रव्रज्या लेता है तथा ( जो अज्जवयणम्मि रमए तं वयं माहणं घूम-यः आर्यवचनेरमते तं वयं ब्राह्मणम् ब्रूमः ) जो आर्य वचन में-तीर्थकर प्रभुके वचनोंमें अनुराग करता है ऐसे व्यक्तिको ही हम लोग ब्राह्मण कहते हैं ॥२०॥ . 'जायरूवं ' इत्यादि । ___अन्वयार्थ-(जहा-यथा) जिस तरह (आमटुं-आपृष्टम् ) मनः शिला दिकसे शोधित किया गया पुनः (पावगं निदंतमलं-पावकं निर्मातमलम) अग्नि द्वारा जिसका मल सर्वथा नष्ट किया गया है ऐसा (जाय रूवं-जातरूपम् ) सुवर्ण भीतर और बाहिरमें निर्मल होता है इसी तरह જન્મનું ફળ છે” એવું માનતા રહીને જે પ્રવજ્યા લે છે. તથા નો સન્ન वयणम्मि रमए तं वयं माहणं बूम-यः आर्यवचने रमते तं वयं ब्राह्मणं ब्रूमः જે આર્યવચનમાં તીર્થકર પ્રભુના વચનેમાં અનુરાગ કરે છે. એવી વ્યકિતને જ અમે લેકે બ્રાહ્મણ કહીએ છીએ. જે ૨૦ | “जायरूवं"-त्या ! मन्वयार्थ जहा-यथाशते आमट्ठ-आमृष्टम् भन शिव माथि शोधाम मावत मन. २१ पावगं निख़तमलम्-पावकं निर्मातमलम् नि । २नी भीमता सर्वथा नष्ट ४२वासी मावेस छ मे जायरू-जातरूपम् सुपए 1. દર અને બહારથી નિર્મળ હોય છે, આજ પ્રમાણે જે અંદર અને બહારથી
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy