SearchBrowseAboutContactDonate
Page Preview
Page 810
Loading...
Download File
Download File
Page Text
________________ ६०५ उत्तराध्ययनसूत्र संतई पप्पणाईयाँ, अपज्जवसिया वि य । ठिई पडुच्च साईया, लपज्जवसिया विय ॥१९८॥ पलिओवमा उ तिन्नि ई, उक्कोसेण विआहियो । आउँटिई मणुयाणं, अंतोसुहृत्तं जहन्निया ॥ १९९ ॥ पलिओवैमाइं तिणि उँ, उक्कोसेण वियाहिया । पुवकोडिपुहत्तेणं, अंतोसुहत्तं जहनिया ॥ २०० ॥ कायठिई मणुयाणं, अंतरं तेसिमं भवे । अणंतकालमुक्कोलं, अंतोमुहुत्तं जहन्नयं ॥२०१॥ एएसि वैष्णओ चैव गंधओ रसफॉसओ। संठाणदेसओ वावि, विहांणाइं सहस्ससी ॥२०२॥ छाया-मनुजा द्विविधभेदास्तु, तान् मे कीर्तयतः शृणु । संमूर्छिमाश्च मनुजाः, गर्भव्युत्क्रान्तिकास्तथा ॥१९४॥ गर्भव्युत्क्रान्तिका ये तु, त्रिविधास्ते व्याख्याताः। कर्माकर्मभूमाश्च, अन्तर द्वीपजास्तथा ॥ १९५ ।। पञ्चदशत्रिंशद्विधाः, भेदाश्चाष्टाविंशतिः। संख्यास्तु क्रमशो तेषाम् , इत्येषा व्याख्याता ॥१९६॥ संमूछिमानामेप एव, भेदो भवत्याख्यातः। लोकस्यैकदेशे, ते सर्वेऽपि व्याख्याताः ॥१९७॥ संततिं प्राप्यानादिकाः, अपर्यवसिता अपि च । स्थितिं प्रतीत्य सादिकाः, सपर्यवसिता अपि च ॥१९८॥ पल्योपमानि तु त्रीणि च, उत्कर्षेण व्याख्याता । आयुः स्थितिर्मनुजानाम् , अन्तर्मुहूर्त जघन्यिका ॥१९९॥ पल्योपमानि त्रीणि तु उत्कर्षेण व्याख्याता। पूर्वकोटिपृथक्त्वेन, अन्तर्मुहूर्त जघन्यिका ॥२०॥ कायस्थितिमनुजानाम् अन्तरं तेषामिदं भवति । अनन्तकालमुत्कृष्टम् , अन्तमुहूर्त जघन्यकम् ॥२०१॥ एतेषां वर्णतश्चैव, गन्धतो रसस्पर्शतः। संस्थानदेशतोवाऽपि, विधानानि सहस्रशः॥२०२॥
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy