SearchBrowseAboutContactDonate
Page Preview
Page 808
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्र 'पलिओवमस्स भागो' इत्यादि। खेचराणां व्योमचराणां पक्षिणामित्यर्थः, आयुः स्थितिः, उत्कर्षेण ‘पल्योपमस्यासंख्येयतमो भागः 'पल्याएमासंख्येयतमभागप्रमाणा भवति जयन्यिकाऽस्तु अन्तर्मुहतम् अन्तर्मुहूर्तकालं भवति । इह पल्योपमा संख्येयभागायुर्युगलि पक्षिणां ज्ञेयम् । तदन्येषां तु गर्भजानां पक्षिणां पूर्वकोटिः । संमूर्छिमानां तु तेषां द्वासप्ततिवर्षसहस्राण्युत्कृष्टमायुरिति विशेषः ।।१९०॥ 'असंखभागपलियस्स' इत्यादि खचराणां कायस्थितिः पूर्वकोटिपृथत्त्वेन साधिक., पल्यस्य=पल्योपमस्य अनादिकाः अपिच अपर्यवसिताः) ये जीव सन्तनि (प्रवाह) की अपेक्षा अनादि तथा अनंत हैं । (ठिई पड्डुच्च साईया विसपज्जवसिया-स्थिति प्रतीत्य सादिकाः अपि सपर्यवलिताः) स्थितिकी अपेनासादि और सांतहैं।। __ अन्वयार्थ-भरस्थिति और कायस्थितिले भेदसे स्थिति दो प्रकारकी है। इसमें (खहयराणं आउठिई-खचरामणान् आयुःस्थिनिः) खेचर जीवोंकी भवस्थिति उत्कृष्टकी अपेक्षा (पलियोदमस्त भागो असंखेज्जईमो भवे जहन्निया अंतोनुहुत्तं-पल्योपमस्यासंख्येयतमो भागो भवति जधन्यिका अन्तर्मुहूर्तम् ) पल्यके असंख्यातवे भाग प्रमाण है तथा जघन्यकी अपेक्षा अन्तर्मुहूर्त है ॥ १९ ॥ ___अन्वयार्थ-खयराणं-खेचराणाम् ) इन खेचर नभश्चर तिर्यच पंचेन्द्रिय जीवोंकी कायठिई-फायस्थिति) कायस्थिति (उकोसेणउत्कण) उत्कृष्टकी अपेक्षा (पुत्वकोडी पुरन्तेण पलियस्स असंखभागेपूर्वकोटिपृथक्त्वेन पल्यस्य असंख्यभाग.) पूर्वकोटि पृथक्त्वसे अधिक आप च अपर्चवसिता ! ७ सततिनी अपेक्षाथी भनाल भने अनंत छ. तथा ठिई पडुच्च साइण वि सपज्जवनिया-स्थिति प्रतीत्य सादिका. अपि सपयेवदिताः स्थितिनी अपेक्षाथी साही अन सांत छे ॥१८॥ અન્વયા ભવસ્થિતિ અને કાયસ્થિતિના ભેદથી સ્થિતિ બે પ્રકારની छे सामा खगराणं आउठिई-खेचराणान् आयुस्थिति. मेयर बोनी लपस्थिति EGटनी २५पेक्षाथी पलियोवमत्स भोगो अतंजइनो भवे जहन्निया अंतोनुहुपल्योपमत्यासंख्येयतमो भागो भगति जयन्यिको अन्तकृत्तम् ५५यना २५२ ध्यातमा ભાગ પ્રમાણ છે તથા જઘન્યની અપેક્ષાથી અન્તમુહૂર્ત છે. જે ૧૯૦ છે __ अन्वयार्थ -खगरांणं-खेचराणाम् ! मेयर नलवर तिर्थ य ५२न्द्रिय पोनी काचठिई-कायस्थितिः यस्थिति उससेण-उत्कर्षेण उत्स्टनी अपेक्षाधी पुचकोडी पुहत्तेण पलियस्त असंखभागे-पूर्वकोटीटयकत्वेन पल्यत्व
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy