SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रे २० च्छादिता अग्नय इव सन्ति । अयं भावः - यथा भस्मच्छन्नोऽग्निर्वहिरूपशान्तोऽप्यन्तः प्रज्वलत्येव । तथैवैतेऽपि वहिरुपशमवत्वेन दृश्यमाना अध्यन्तः कषायवत्तया प्रज्वलन्त्येव । अतो नास्ति तेषां स्वपरोद्धहण क्षमत्वमिति ॥ १८ ॥ कस्तर्हि भवन्मते ब्राह्मणः ? इति प्रश्ने प्राह- मूलम् - जो लोए बंभणी वृत्ती, अग्गी वा महिओ जंहा । संया कुसलेसंदिडं, "तं वयं बूम मोहणं ॥ १९ ॥ छाया -- यो लोके ब्राह्मण उक्तः, अग्नि व महितो यथा सदा कुशलसन्दिष्टं, तं वयं ब्रूमो ब्राह्मणम् ॥ १९ ॥ टीका--' जो लोए ' इत्यादि । " लोके यः कुशलैर्ब्राह्मण उक्तः = कथितः सः अग्निर्यथा = अग्निरिवमहितः= पूजितो भवति । सदा सर्वकालं कुशलसन्दिष्टम् - कुशलैः = तत्वज्ञैः सन्दिष्टं = यथार्थ ब्राह्मणोऽयमिति रूपेण प्रदर्शितं जनं वयं ब्राह्मणं ब्रूमः = कथयामः ' वा ' शब्दः पूरणे ॥ १९ ॥ भस्मसे ढकी हुई अग्निके समान हैं। जिस प्रकार ऊपरसे राखसे ढकी हुई अग्नि भीतर में जाज्वल्यमान रहा करती है उसी प्रकार ये भी ऊपर से स्वाध्याय तप आदि से युक्त होने पर भी भातर कषायरूप ज्वालासे प्रज्वलित रहा करते हैं । अतः इनमें स्वपर तारकता नहीं आ सकती है ॥ १८ ॥ पुनः मुनिराजने उस विजयघोष ब्राह्मणसे कहा कि तुम यदि हमसे यह पूछो कि ब्राह्मण तुम्हारे सतानुसार कौन है - तो सुनो हम इसका तुमको उत्तर देते हैं - ' जो लोए ' इत्यादि । अन्वयार्थ - (लया कूसलसंदिहं तं वयं माहणं बूम - सदा कुशल सन्दिष्टं तं वयं ब्राह्मणं ब्रूमः ) सदा कुशल - तत्त्वज्ञ व्यक्तियों ने जिसको વ સંતિ ભસ્મથી ઢાંકેલા અગ્નિના જેવા છે. જે પ્રમાણે ઉપરથી રાખથી ઢંકાયેલ અગ્નિ અંદરથી જેમ જાજવલ્યમાન હોય છે તે પ્રકારે આ પશુ ઉપરથી સ્વાધ્યાય, તપ, આદિથી યુક્ત હેવા છતાં પણ અંદરખાને કષાયરૂપ જવાલાથી પ્રજવલિત રહ્યા કરે છે. આ કારણે તેમનામાં પેાતાને તેમજ ખીજાને તારવાની શક્તિ આવી શકતી નથી. ॥ ૧૮૫ ફ્રીથી મુનિરાજે એ વિજયઘાષ બ્રાહ્મણને કહ્યું' કે, તમે જો મને એ પૂછે છે કે, તમારા મત અનુસાર બ્રાહ્મણુ કાણુ છે, તે સાંભળેા હું એને तभने उत्तर आयु छु - " जो लोए " -ऽत्याहि ! अन्वयार्थसचा कुसलसंदिट्ठ तं वयं माहणं बूम -सदा कुशल संदिष्टं तं वयं शाह्मणं ब्रूमः सडा डुशण-तत्वज्ञ व्यक्तियो लेने श्राझणु उस छे सले अभे
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy