SearchBrowseAboutContactDonate
Page Preview
Page 795
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० ३६ जलचरजीवनिरूपणम् तत्र जलचर जीवानाह - मूलम् -मच्छा ये कच्छभा ये, गांहा ये मगरी तेहा | सुसुंमारा ये बोधठेवा, पंचही जलयराहियां ॥१७३॥ लोग ते सबे, ने सव्वत्थ वियाहिया | एतो कार्ल विभागं तु, वोच्छं तेर्सि चैउन्विहम् ॥१७४॥ संत पंप्पणाईया, अपजवसिया विये । ठि पहुचे साईया, सपज्जेवलिया वि ये ॥१७५॥ एग ये पुव्वकोडी र्ड, उक्को सेण वियहिया । आंउठिई जलराणं, अन्तोर्मुहुतं जहन्निया ॥१७६॥ पुन्नकोडिर्पुहतं तु, उकोण वियाहिया । काठई जलयेराणं, अंतोमुहुतं जहन्नया ॥ १७७ ॥ अनंतकालमुक्कीस, अंतोसुहुतं जहन्नयम् । विजमि सेए कार, जलयरोणं अंतरंम् ॥१७८॥ छाया - मत्स्याश्च कच्छपाच, ग्राहाश्व मकरास्तथा । ८८७ सुंसुमारश्च बोद्धव्याः, पञ्चधा जलचरा आख्याताः || १७३ || लोकैकदेशे ते सर्वे, न सर्वत्र व्याख्याताः । अतः कालविभागं तु, वक्ष्यामि तेषां चतुर्विधम् ॥ १७४॥ सन्ततिं प्राप्य अनादिकाः, अपर्यवसिता अपि च । स्थिति प्रतीत्य सादिकाः, सपर्यवसिता अपि च ॥ १७५ ॥ एकां च पूर्वकोटिस्, उत्कर्षेण व्याख्याता । आयुः स्थितिर्जलचराणाम्, अन्तर्मुहूर्त जयन्यिका ॥१७६॥ पूर्वकोटि पृथक्त्वं तु, उत्कर्षेण व्याख्याता । कार्यस्थितिर्जलचराणाम्, अन्तर्मुहूर्त जयन्यिका ॥ १७७ ।। अन्तर्मुहूर्तं जघन्यकस् । अनन्तकालमुत्कृष्टम्, त्यक्ते स्वके काये, जलचराणामन्तरम् ।। १७८ ॥ टोका-' सच्छा य कच्छभा य ' इत्यादि । मत्स्याः, कच्छ्पाः, च=पुनः ग्राहा : = ' गोहि ' इति ख्याताः, तथा - मकराः =
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy