SearchBrowseAboutContactDonate
Page Preview
Page 783
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० ३६ चतुरिन्द्रियजीवनिरूपणम् ८७५ ___ अधिकादयस्तम्बकान्ताश्चतुरिन्द्रिय-जीवविशेषाः केचिद मसिद्धाः केचित् तत्तद्देशे केचिच सर्वत्र प्रसिद्धाः ॥ १४७ ।। १४८ ॥१४९ ॥ ___ इय' इत्यादि । इत्येते उक्ताः, तथा-एक्मादयः-एतत्सदशा एतत्पभूतयः, चतुरिन्द्रिया जीवा अनेकधा सन्ति । ते सर्वे लोकस्यैकदेशे-लोकैकभागवर्तिनः, परिकीर्तिताः कथितास्तीर्थकरादिभिरिति शेषः ॥ १५० ॥ दूसरे अपर्याप्त । (तेलि भए से सुह-तेषां मेदान श्रुणुत) मैं अब इनके भेदोंको कहता हूं लो तुम मेरे पास इन्हें सुलो (अंधिया पोत्तिया मच्छिया मसगा भलर कीडपयंगे ढिंकणे कंकणे कुक्कुडे सिगिरीडीय नंदावते विच्छुए डाले भिंगारिया विथडीअच्छिवेहए अच्छिले माहए अच्छिरोडए विच्युथा चित्तपक्खए उहिंजलिया जलकारी नीनिया तंबगाईथा-अंधिका पुत्तिका मक्षिका, लशकाः अमरः, कीटा, पतङ्गा, डिंकनः, कंकनः, कुकुटः, श्रृंगरीटी, नंदावतः, वृश्चिकः डोलः, भृङ्गारिकाः, विरली, अक्षिवेधकः अक्षिलः, साहयः, अक्षिरोडका, विच्युताः, चित्रपक्षका, ओहिंजलिका, जलकारी, नीलिका, तंबकादयः ) ये अंधिका पुत्तिकाले लेकर तंबकादि पर्यन्त समस्तजीव चौइन्द्रिय जीव है। इनमें कितनेक जीव अप्रसिद्ध है कितनेक उनर देशोंदेशों तथा कितनेक सर्वत्र प्रसिद्ध है। जैसे मक्षिका -मक्खी-मशक-मच्छर,भ्रमर,पतंग वृश्चिक-विच्छू। (इय चरिंदिया इति एते चतुरिन्द्रियाः) इस प्रकार येपूर्वोक्त समस्त जीव चौइन्द्रिय जीव है (एवं मे सुणेह-तेषां भेदान् मे श्रृणुत हुवे तेना होने ४९ छु त समीअंधिया पोत्तिया मच्छिया मसगा भमरे कीडपयंगे ढिंकणे कंकणे कुक्कुडे सिंगिरिडीय नंदावत्ते विच्छुए डाले भिंगारियाय वियडी अच्छिवेहए अच्छिले माहए अच्छिरोडए विच्छया चित्तपक्खए उहिंजलिया जलकारी निनीया तंबगाईया-अधिका, पुत्तिका, मक्षिका, मशकाः भ्रमरः, कीटः, पतङ्गः, ढिकनः ककनः कुक्कुटः श्रृगरिटी नंदावतः वृश्चिकः डोलः शृङ्गारिकाः बिरली अक्षिवेधकः अक्षिलः, माहयः अक्षिरोडकः विच्युता चित्रपक्षकः ओहिंजलिका जलकारी नीनिका तंबकादयः न्यपि, पुत्तिा, भक्षिा, भश, प्रम२ अट ५, दिन, न, ८, श्रृंगरी, नहात्त', वी छी, 3e, भ्रमरी, विसी, मक्षिवेध: मक्षिस, भाडय, मक्षि।४४, વિષ્ણુતા, હિંજલિકા, જલકારી નીનિકા, તંબકાદય, આ અંબિકા પુત્તિકાથી માંડીને તંબકાદિ પર્યત સઘળા જીવ ચાર ઈન્દ્રિય જીવ છે તેમાં કેટલાક જીવ અપ્રસિદ્ધ કેટલાક જે તે દેશના તથા કેટલાક સર્વત્ર પ્રસિદ્ધ છે. જેમ भाभी, भ७२, श्रभ२, ५, पीछी, इइ चउरिदिया- इति एते चतुरिन्द्रियाः mm mummyवति मे सपणा ०१ यान्द्रिय ०१ छे. एवं अणेगहा
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy