SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य १८ ___ काश्यपस्यैव महात्म्यप्रकाशनेन धर्ममुखत्वं समर्थयतिमूलम्-जहा चंदं गैहाईया, चिट्ठति पंजलीउडा । बंदमाणां नमसंता, उत्तसं मणहारिणो ॥ १७ ॥ छाया-यथा चन्द्र ग्रहादिकाः, तिष्ठन्ति प्राञ्जलिकृताः वन्दमानाः नमस्यन्तः, उत्तमं मनोहारिणः ।। १७ ॥ टीका-'जहा'-इत्यादि। यथा ग्रहादिकाः प्राञ्जलिकृताः सम्पुटितकराः वन्दमानाः स्तुवन्तो नमस्यन्तः= प्रणमन्तः उत्तमम् उत्कृष्टतमं--प्रधानं यया स्यात्तथा मनोहारिणः अतिविनीततया चित्ताकर्षकारिणस्तिष्ठन्ति, तथैव भगवन्तम् ऋषभं देवेन्द्रमुख्या बन्दमाना नमस्यन्तस्तिष्ठन्तीति भावः ॥ १७ ॥ इत्थं प्रश्नचतुष्टयस्योत्तरं दत्वा स्वपरोद्धरणसमर्थः कोऽस्तीति पञ्चमं प्रश्नमुत्तरयितुमाह मूलम्-अजाणगा जण्णवाई, विजा माहणसंपया । __ गूढा सज्झायतवसा, भालच्छन्ना इवर्गिणो ॥१८॥ धर्मकी प्ररूपणा की है। यह बात भागवत पुराणमें भी पंचमस्कंधके २ से ६ अध्यायमें वर्णित है ॥१६॥ सूत्रकार इसी बातका पुनः समर्थन करते हैं-'जहा' इत्यादि । अन्वयार्थ (जहा-यथा) जैसे (चंद-चन्द्रम् ) चन्द्रमाको (गहाईयाग्रहादिकाः) लमस्त ग्रहादिक (पंजलिउडा-प्राञ्जलिकृताः) हाथ जोड़कर '( बंदमाणा-वन्दमानाः) स्तुति करते हुए (नमंसंता-नमस्यन्तः) तथा नमन करते हुए (उत्तम-उत्तमम् ) उत्तमरीति पूर्वक (मणहारिणो चिति-मनोहारिणः तिष्ठन्ति) जनलनहारी बनते हैं उसी प्रकार ऋषभ देवको देवेन्द्र मुख्य भी वन्दना एवं नमस्कार कर जनमनहारी बनते हैं ॥१७॥ મેષ ધર્મની પ્રરૂપણ કરી છે. આ વાત ભાગવત પુરાણમાં પણ પાંચમા *धना २ थी ६ अध्यायमा वर्षामा माद छे. ॥१६॥ सूत्रा२ मा वातनु शथी समर्थन ४२ छ-" जहा" त्याहि. मन्वयार्थ:-जहा-यथा रेभ द-चन्द्रम् यद्रभान गहाईया-गृहादिकाः समस्त अxि पंजलिउडा-प्राञ्जलिकृता. डाय नमन वंदमाणा-वन्दमाना स्तुति ४शन तथा नमसंता-नमस्यतः नमन ४शन उत्तम-उत्तमम् उत्तमशती पूर्व मणहारिणो चिट्ठति-माहारिणः तिष्ठन्ति बनमनहारी मने छे. मे प्रमाणे ऋषमत દેવેન્દ્ર મુખ્ય પણ વંદના અને નમસ્કાર કરી જનમનહારી બને છે. જે ૧૭ છે
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy