SearchBrowseAboutContactDonate
Page Preview
Page 754
Loading...
Download File
Download File
Page Text
________________ - उत्तराध्ययनसूत्रे अस्सकणी ये बोद्धवा, साहकैपणी तहे । मुँसुंढी य हलिदा येणेगहा एवमीयओ ॥१०॥ छाया-साधारण शरीराः, अनेकधा ते प्रकीर्तिताः। आलुकं मूलकं चैव, शृङ्गबेरं तथैव च ॥९॥ हरिली श्रीली सिस्सीरिली जावई केतकंदली । पलाण्डुलशुनकन्दश्च, कन्दली च कुस्तुम्बकः ॥९८॥ लोहिणीहूश्च स्तिभुश्च, कुहकश्च तथैव च । कन्दश्च वज्रकन्दश्च, कन्दः सूरणक स्तथा ।।९९॥ अश्वकर्णी च बोद्धव्या, सिंहकर्णी तथैव च । मुसुंदिश्च हरिद्रा च, अनेकधा एवमादयः ॥१०॥ टीका-'साहारणसरीराओ' इत्यादि-- ते-पूर्वोक्ताः साधारण सरीराः एक शरीराश्रिता अनन्तवनस्पतिजीवाः, अनेकधा अनेकप्रकाराः, प्रकीर्तिताः = तीर्थकरादिभिः कथिताः। तद्यथाआलुकं='आलू' इति भाषाप्रसिद्धः कन्दविशेषः, मूलकं 'मूला' इति भाषाप्रसिद्धः कन्दविशेषः। तथैव च शृङ्गवेरम्-आर्द्रकम् ॥९७॥ हरिलीत्यादयो हरिद्रापर्यन्ताः अपि प्रायः कन्दविशेषा स्तत्तद्देशपसिद्धाः, एवमादयः एतत्मभृतिकाः साधारण शरीरा अनेकधा वोद्धव्याः ॥९८॥९९॥१००॥ सन्त्रकार अब साधारण शरीर जीवोंको कहते हैं-'साहारण 'इत्यादि । अन्वयार्थ—(ते-ते) वे पूर्वोक्त ( साहारणसरीरा-साधारणशरीराः) साधारण शरीर-एकशरीराश्रित अनन्त वनस्पति जीव (अणेगहा-अनेकधा) अनेक प्रकारके (पकित्तिया-प्रकीर्तिताः) कहे गये है। जैसे(अलुए-आलुकम् ) आलु (सूलए-मूलकम् )मूला (सिंगवेरे-श्रृंगवेरम् ) अदरख (हरिली-हरिली) हरिली (सिरिली-श्रीली) श्रीली, इत्यादि ये सत्रा२ वे साधारण शरी२ वा मताव छ-"साहारण" त्या ॥ म-क्याथ-ते-ते थे. ५२ ४९८ साहारणसरीरा-साधारण शरीराः साधारण शरीर-२४ २ माश्रित मानत वनस्पति १ अणेगहा-अनेकधा मने प्रा२ना पकित्तिया-प्रकीर्तिताः ४ा छ भ, आलुए-आलुकम् टाटस, मूलए-मूलका भूगा, सिगेवरे-श्रृंगवेरम् माड, हरिली-हरिली हुणः२, सिरिलीश्रीली श्रीली, त्यादि । सघणा हलिदा-हरिद्रा जी सुभी । विशेष छे. અને એ જુદા જુદા દેશમાં પ્રસિદ્ધ છે. આ પ્રમાણે એ સઘળા અનેક પ્રકારના
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy