SearchBrowseAboutContactDonate
Page Preview
Page 714
Loading...
Download File
Download File
Page Text
________________ ८०६ उत्तराध्ययनसूत्र छाया-अर्जुनसुवर्णकमयी, सा पृथिवी निर्मला स्वभावेन ॥ उत्तानकच्छत्रसंस्थिता च, भणिता जिनवरैः ॥ ६१ ॥ टीका-'अज्जुण' इत्यादि । साईपत्याग्भारा पृथिवी, अर्जुनसुवर्णकमयी श्वेतसुवर्णमयी स्वभावेन= स्वरूपतो निर्मला स्वच्छा तथा-उत्तानकच्छत्र संस्थिता-उत्तानकं-उत्प्रसारितं यत् छत्रं, तद्वत संस्थितं संस्थानं यस्याः सा तथा, उत्तानछत्राकारा च जिनवरैः भणिता कथिता । ननु ५८ अष्टपञ्चाशत्तमगाथायामपि छत्र संस्थितेति विशेषणस्योक्ततया पुनरुक्तिः सञ्जातेति चेत् , उच्यते-तत्र-च्छत्रसंस्थितेति सामान्यतः कथनम् , अत्र च-उत्तानत्वं छत्रविशेषणीकृत्य विशेषतः कथनमिति भेदान्नपुनरुक्तिः ॥६१॥ किञ्च- 'अज्जुण' इत्यादि । अन्वयार्थ-(सा-सा) वह ईपत्पागारा ( पुढवी-पृथिवी) पृथिवी (अज्जुण सुवण्णगमई-अर्जुन सुवर्णकमयी) श्वेतसुवर्णमय है (सहावेणं निम्मला-स्वभावेन निर्मला) तथा स्वभावसे ही निर्मल है । एवं (उत्ताणगछत्तगसंठिया- उत्तानकछत्रसंस्थिता) ऊपर ताने गये छत्तेके समान आकारवाली है। (जिनवरेहिं भणिया-जिनवरैः कथिता) ऐसा जिनेद्रदेवने कहा है। यद्यपि ५८ अठावनवी गाथामें इस पृथिवीका आकार छन्त्र जैसा कहा गया है और यहां भी छत्र जैसा बतलाया गया-इस तरह पुनरुक्ति दोषकी प्रसक्ति होती है परन्तु इस तरहसे उसकी निवृत्ति हो जाती है कि ५८ अठावनवीं गाथामें सामान्यतया छन जैसा कहा है और यहां पर ऊपरकी ओर प्रसारित छत्र जैसा कहा है, अतः उस कथनमें और इस कथनमें विशेषता होनेसे पुनरुक्ति दोष नहीं आता है।॥६१॥ किञ्च-" अज्जुण" त्यादि। मन्क्याथ-सा-सा मेषत्भागमा पुढवी-पृथिवी पृथवीअज्जुणसुवण्णगमईअर्जनसुवर्णकमयी श्वेत सुवर्ण भय छ, सहावेणं निम्मला-खभावेन निर्मला तथा स्वभावथी नि छ भने उत्ताणगछत्तगसंठिया-उत्तानकमत्रसंस्थिता Subsal श्रीनवी मारवाणी छे. मेजिनवरेहि भणिया-जिनवरैः कथिता नेन्द्र કહ્યું છે. જો કે, (૫૮) અઠાવનમી ગાથામાં આ પૃથવીને આકાર છત્રી જે બતાવવામાં આવેલ છે, અને અહીં પણ છત્રી જે બતાવેલ છે. આ પ્રમાણુ પુનરૂકિત દેવની પ્રસિદ્ધિ થાય છે. પરંતુ આ રીતે એની નિવૃત્તિ થઈ જાય કે. અઠાવનમી ગાથામાં સામાન્યતય છત્રી જેવું બતાવેલ છે. જેથી એ કથનમાં અને આ કથનમાં વિશેષતા હોવાથી પુનરૂકિત દેષ આવતું નથી. ૬૧ છે
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy