SearchBrowseAboutContactDonate
Page Preview
Page 712
Loading...
Download File
Download File
Page Text
________________ ०४ उत्तराध्ययनसूत्रे लक्षाणि यावत् आयता-दीर्घा । च–पुनः तावन्ति एव विस्तीर्णा । तस्यैव-इह पञ्चम्यर्थे पष्ठो, तस्मादेव, आयामात् त्रिगुणः साधिक स्त्रिगुण इत्यर्थः, ऊनपञ्चाशदधिकद्विशताऽधिकत्रिंशत्सहस्राधिक द्विचत्वारिंशल्लक्षाऽधिकैककोटि (१४२३०२४९) योजनप्रमाणः । तथा च तस्याः परिया=परिधिविद्यते । इह च त्रिगुण इत्युक्तेऽपि विशेषाधिक्यं द्रष्टव्यम् । त्रिगुणमात्रोक्तौ पञ्चत्रिंशल्लक्षाधिकयोजनकोटि रेव एतत्त्परिमाणं स्यात् । तथा चागमान्तरविरोधः प्रसज्येत । परिचयमानं चैव मुक्तम् । एगो जोयणकोडी वायालीसं भवे सयसहस्सा। तीसं चेव सहस्सा, दो चेव सया अउणपन्ना ॥ १ ॥ छाया-एका योजनानां कोटी, द्वाचत्वारिंशद् शतसहस्राणि । त्रिंशदेव सहस्राणि द्वे एव शते एकोनपञ्चाशत् ॥ इति । तु शब्दो, पूरणे ॥१॥ ५९ ॥ दोसो उनपचास योजन प्रमाणकी है। गाथामें सामान्यरूपसे परिधि तिगुनी ही कही गई है परन्तु यहां उसे कुछ अधिक विशेषरूपसे जानना चाहिये। क्यों कि आगमान्तरमें ऐसा ही कहा है। यदि ऐसी बात न मानी जाय तो एककरोड पेंतीसलाख (१३५०००००) इतना विस्तार ही तिगुणित करने पर आता है। इसका आगमान्तरसे विरोध होता है। आगमान्तरमें परिधिका इस प्रकार विस्तार कहा गया है "एगा जोयणकोडी, बायालीसं भवे सयसहस्सा। तीसं चेव सहस्सा, दो चेव सया अउणपन्ना ॥ १॥" (१४२३०२४९) एककरोड बयालीसलाख तीसहजार दोसो उनपचास योजन प्रमाण परिधि इस गाथामें कही गई है ॥१९॥ ત્રીસ હજાર બસે એરાણપચાસ એજન પ્રમાણવાળી છે ગાથામાં સામાન્યરૂપથી પરિધિ ત્રણગણું બતાવેલ છે. પરંતુ અહિયાં તેને કાઈક અધિક વિશેષરૂપથી જાણવી જોઈએ કેમ કે, આગમમાં એવું જ કહેલ છે. જે આ વાત માનવામાં ન આવે તે એકકરોડ પાંત્રીસ લાખ (૧૩૫૦૦૦૦૦ ) આટલો વિસ્તાર જ ત્રણગણુ કરવાથી આવે છે. આને આગળથી વિરોધ થાય છે. આગમમાં પરિધિને આ પ્રમાણે વિસ્તાર કહેલ છે– “एगा जोयणकोडी, वायालीसं भवे सयसहस्सा। तीसं चेव सहस्सा, दो चेव सया अउणपन्ना ॥१॥" એકકરોડ બેંતાલીસ લાખ ત્રીસ હજાર બસોને ઓગણપચાસ (૧૪૨૩૦૨૪૯) .. यौन प्रभाए। परिधि मडिगाथामा त छ
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy