SearchBrowseAboutContactDonate
Page Preview
Page 708
Loading...
Download File
Download File
Page Text
________________ ८०० उत्तराध्ययनसूत्रे टीका-'अलोए पडिहया' । सिद्धाः, अलोके-केवलाकाशरूपे प्रतिहताः गत्या प्रतिरुद्धा भवन्तीत्यर्थः, तत्र धर्मास्तिकायाभावेन तेषां गते रभावादिति भावः । उक्तं च ततोऽप्यूचं गतिस्तेषां कस्मानास्तीति चेन्मतिः । धर्मास्तिकायस्याभावात् , स हि हेतुगतेः परः ॥१॥ तथा लोकाग्रे-लोकस्योपरिभागे, प्रतिष्ठिताः सदाऽवस्थिताः भवन्ति । ननु सिद्धानामूर्ध्वगमनं मा भवतु, तिर्यग् अधो वा तेषां गमनं सम्भवति, तत् कथ लोकाग्र एवं तदवस्थानमिति चेत् , उच्यते-अधस्तियग्गतिहि माणिनां कर्माधीना भवति सिद्धानां तु क्षीणकर्मतया तिर्यगधो वा गति ने सम्भवति । तदुक्तम् - इसका उत्तर इस प्रकार हैइन प्रश्नों का उत्तर इस प्रकार है-'अलोए' इत्यादि। अन्वयार्थ (सिद्धा-सिद्धाः) सिद्ध आत्मा (अलोए पडियाअलोके प्रतिहताः) अलोकाकाश में गति से प्रतिरूद्ध हैं। क्यों कि वहाँ गति में सहायक धर्मद्रव्य का अभाव है। इसीलिये अलोकाकाश में सिद्ध आत्माओं की गति नहीं होती-अर्थात् लोकाकाश लांघकर वे अलोकाकाश में नहीं जाते हैं। उक्तं च ततोऽप्यूर्वं गतिस्तेषां, कस्लान्नास्तीति चेन्मतिः। धर्मास्तिकायस्यागावात् , सहि हेतुः गतेः परः ॥ १ ॥ अष्टकर्म काटकर जब आत्मा सिद्ध बन जाता है तब वह (लोयग्गे य पइडिया - लोकाग्रे च प्रतिष्ठिताः) लोक के अग्रभाग में जाकर विराजमान हो जाता है। यदि कोई ऐसी आशंका करे के सिद्धों का अलोकाकाश में गमन लले ही न हो परंतु तिरछा वा अधोगमन मा प्रश्नोना उत्तर २मा प्रमाणे छे-“अलोए" त्या. स-क्या-सिद्धो-सिद्ध सिद्ध मात्मा अलोए पडिहया-अलोके प्रतिहताः લોકાકાશમાં ગતિથી પ્રતિરૂદ્ધ છે. કેમ કે, ત્યાં ગતિમાં સહાયક ધર્મદ્રવ્યને અભાવ છે આ કારણે અલકાકાશમાં સિદ્ધ આત્માઓની ગતિ થતી નથી અર્થાત alliA. Geena तमा Awi ता नथी उक्तंच ततोऽप्यूवं गतिस्तेषां, कस्मानास्तीति चेन्मतिः। धर्मास्तिकायस्याभावात्, स हि हेतुः गतेः परः ॥१॥ આઠ કર્મોને કાપીને જ્યારે આત્મા સિદ્ધ બની જાય છે ત્યારે તે लोयग्गे य पइद्रिया-लोकाग्रे च प्रतिष्ठिताः न असामान भी मान થઈ જાય છે. જે સિદ્ધોનું અકાકાશમાં ગમન ભલે ન થાય પરંતુ તિરછા
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy