SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ 2 प्रियदर्शिनी टीका अ २५ जयघोष-विजयघोषचरित्रम् कुतो न दास्यामि ! इत्याहमूलम्-'जे य वेयविऊ विप्पा, जण्णमहा ये जे दिया। जोइसंगविऊ जे यं, जे ये धम्मणि पारगों ॥७॥ - छाया--ये च वेदविदो विप्राः, यज्ञार्थाश्च ये द्विजाः । ज्योतिषाविदो ये च, ये च धर्माणां पारणाः ॥७॥ टीका-'जे य'-इत्यादि ये च वेदविदो वेदज्ञाः विप्राः सन्ति । ये च यज्ञार्थाः यज्ञः अर्थः प्रयोजनं येषां ते तथा, यज्ञक्रिया परायणा द्विजा-ये द्विवारं जायन्ते ते द्विजाः संस्कारापेक्षया द्वितीयजन्मवन्तः, उक्तं हि-मातुरग्रेऽधिजननं द्वितीयं मौजिबन्धनात्' इति द्विजन्मानो ब्राह्मणाः सन्ति । ये च ज्योतिषाविद: ज्योतिष वेदाङ्गं ज्योतिः शास्त्रम् , तदतिरिक्तानि अङ्गानि = शिक्षाकल्पव्याकरणनिरक्तछन्दोरूपाणि पश्च (भिक्खू-भिक्षौ) हे भिक्षो! हम (ते-ते) तुमको (सिक्खं न हु दाहामु भिक्षां न खलु दास्यामः) भिक्षा नहीं देंगे। तुम (अन्नओ-अन्यतः) दूसरी जगह जाकर (भिक्खं जायाहि-भिक्षा याचव) भिक्षा मांगा ॥६॥ भिक्षा क्यों नहीं देंगे इसका कारण सूत्रकार बतलाते हैं'जे य' इत्यादि। अन्वयार्थ (जे य वेयविऊविणा-ये च वेदविदःविप्राः) जो वेदके ज्ञाता विप्रजन हैं (जे य जपणमट्ठा दिया-ये च यज्ञार्थाः द्विजा सन्ति) तथा जो यज्ञ क्रिया परायण द्विज हैं-संस्कारकी अपेक्षा द्वितीय जन्म संपन्न ब्राह्मण हैं तथा (जे जोइसंगविदो-ये ज्योतिषाविदः) जो ज्योतिषशास्त्र तथा तदतिरिक्त शिक्षा, कल्प, व्याकरण, निरुक्त एवं छन्दरूप पांच अंगो उहीन ४धु है. भिक्खू-भिक्षो , लिखु ! ते-ते तमान भिक्ख न हु दाहामु-भिक्षाँ न खलु दास्यामः मिक्षा नहीं मानी तमा अन्नओ-अन्यतः भात स्थणे ४४न • भिक्खं जायाहि-भिक्षा याचस्व भिक्षा मागी. ॥६॥ ભિક્ષા શા માટે આપવાની ના કહી તેનું કારણ સૂત્રકાર બતાવે છે“जे य"-त्याह! . स-क्या-जे य वेय विऊ विप्पा-ये च वेदविदः विप्रः वहन। ज्ञात विप्रन छ, तथा जे य जण्णमटा दिया-ये च यज्ञार्थाः द्विजाः सन्ति २ यज्ञ ક્રિયા પરાયણ દ્વિજ છે–સંસ્કારની અપેક્ષા દ્રિતીય જન્મ સંપન્ન બ્રાહ્મણ છે. तथा जे जोइसंगविदा-ये ज्योतिषांगविदः २ ज्योतिषशास तथा ततिति શિક્ષા કલ્પ, વ્યાકરણ, નિરૂકત અને છંદરૂપ પાંચ અંગેના જ્ઞાતા-બ્રાહ્મણ છે. १०२
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy