SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० ३६ स्त्रीमोक्षनिरूपणम् ७७९ दीनामपि निर्वाणमातिसंभवः स्यात् । तथा च - " सुरणारएसु चत्तारि होंति " सुरनारकेषु चत्वारि भवन्ति ( गुणस्थानानि ) इत्याद्यागमविरोधः । तेष्वपि भूतपूर्वगत्या चतुर्दशगुणस्थानसम्भवात् । अथ तदुपलक्षितं पुरुषशरीरं स्त्रीशब्दार्थ इति चेत्, तदा कथय, पुरुषाभिलापरूपो भावः पुरुषशरीरोपलक्षणतया यदि विवक्षितस्तत्रासौ किं नियतवृत्तिः 2, किं वा अनियतवृत्तिरिति ? | यदि नियतवृत्तिस्तदाऽऽगम विरोधः ?, परिवर्तमानतयैव पुरुषशरीरे वेदोदयस्य तत्राभिधानात् नियतवृत्तितया अनुभवोऽपि न भवति । अथानियतवृत्तिवेत्, तदैवं वद - कथमसौ तदुपलक्षणम् ?, अथैवं रूपमपि गृहादिषु काकाद्युपलक्षणं दृश्यते इत्यत्रापि तथोच्यते, タ वाच्य है तो ऐसी स्थिति में देवादिकोंके भी निर्वाणकी प्राप्ति होनेका प्रसंग आता है, जो "सुरणारएस चत्तारि होति " अर्थात् देव और नारकी में चार गुणस्थान होते हैं इस आगम वाक्यका विरोधक होता है । कारण कि भूतपूर्वगतिकी अपेक्षासे तो देव नारकोंमें भी चतुर्दशगुणस्थानोंकी संभावना होगी । यदि स्त्री शब्दका अर्थ भाववेदसे उपलक्षित पुरुषका शरीर है ऐसा कहो तो कहो पुरुषाभिलाषरूप भावपुरुष शरीरके उपलक्षणपने से यदि विवक्षित है तो यह क्या वहां नियतवृत्तिवाला है कि अनियतवृत्तिवाला है । यदि नियतवृत्तिवाला माना जाय तो आगमसे विरोध आता है, क्यों कि वर्त्तमानपने से ही पुरुषशरीर में वेदनाका उद्य आगममें कहा है। तथा नियतवृत्तिरूपसे तो अनुभव भी नहीं होता है । છે તે એવી સ્થિતિમાં દેવાદિકના પશુ નિર્વાણની પ્રાપ્તિ થવાના પ્રસંગ गावे छे.? "सुरणारएसु चत्तारि होंति" अर्थात् देव भने नारडीभां यार गुएशुस्थान હાય છે. આ આગમ વાક્યનાવિધિ કરનાર ખને છે. કારણ કે, ભૂતપૂર્વ ગતિની અપેક્ષાથી તે દેવ અને તારકામાં પણ ચતુર્દશ ગુણસ્થાનેાની સંભાવના થાય. જે સ્ત્રી શબ્દના અર્થે ભાવવેદથી ઉપલક્ષિત પુરૂષનું શરીર છે. એવુ કહેા તા કહેા પુરૂષાભિલાષરૂપ ભાવ પુરૂષ શરીરના ઉપલક્ષણુપણાથી જો વિવક્ષિત છે તે શું ત્યાં નિયતવૃત્તિવાળા છે કે, અનિયતવૃત્તિવાળા છે. ને નિયતવૃત્તિવાળા માનવામાં આવે તે આગમથી વિધ આવે છે, કેમ કે, વર્તમાનપણાધી જ પુરૂષ શરીરમાં વેદના ઉદય આગમમાં કહેલ છે, તથા નિયતવૃત્તિરૂપથી તે અનુભવ પણ થતે નથી,
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy