SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ प्रयदर्शिनी टीका. अ० २५ जयघोष-विजयघोषचरित्रम् तदा च तस्यां पुरि यदभूत्तदुच्यते-- मूलम्-अहं तेणेवे कालेणं, पुरीएं तत्थ महिणे । विजयघोसेत्ति नामेणं, जेणं जयइ वेयवी ॥४॥ छाया--अथ तस्मिन्नेव काले, पुर्या तत्र ब्राह्मणः । विजयघोषेति नामा खल, यज्ञं यजति वेदवित् ॥४॥ टीका--'अह '-इत्यादि-- अथेति वक्तव्यान्तरोपन्यासे। तस्मिन्नेव काले जयघोषमुनि समागमनकाल एव तत्र पुर्या-वाराणस्यां नगयीं वेदवित् ऋग्वेदादि चतुर्वेदज्ञो विजयघोषेति नामा ब्राह्मणः खलु यज्ञं यजति=करोति । 'ण' शब्दो वाक्यालङ्कारे ॥४॥ मूलम्-अह से तत्थ अणगारे, मासक्रवणपारणे । _ विजयघोसस्स जन्नम्मि, भिक्खमट्ठा उर्वहिए ॥५॥ छाया--अथ स तत्रानगारो, मासक्षपणपारणायाम् । विजयघोषस्य यज्ञे, भिक्षार्थमुपस्थितः ॥५॥ टीका-'अह 'इत्यादिअथ वाराणसी नगरे समागमनानन्तरं स प्रसिद्धो जयघोषोऽनगारो मास'अह तेणेव' इत्यादि अन्वयार्थ-(अह-अथ) जब वे मुनिराज उस उद्यानमें उतरे (तेणेव कालेणं-तस्मिन्नेव काले) उसी समय (तत्थ पुरीए-तत्र पुर्याम् ) उस वाणारसी नगरीमें (वेयवी-वेदवित् ) ऋग्वेदादिक चारों वेदोंका ज्ञातो (विजयघोसेत्ति नामेणं-विजयघोषेति नामा) विजयघोष नामक (माहणेब्राह्मणः) ब्राह्मण (जणं जयइ-यज्ञं यजति) यज्ञ कर रहा था ॥४॥ 'अह से ' इत्यादिअन्वयार्थ-(अह-अथ ) एक दिनकी वात है कि (से अणगारे-स “ अह तेणेव " त्या ! मन्वयार्थ-अह-अथ न्यारे ते सुनिराक से धानमा उता. तेणेव कालेणं-तस्मिन्नेव काले ४ समये तत्थ पुरीए-तत्र पुर्याम् पारसी नगरीमा वेयवी-वेदवित् वे माहियार होना ज्ञाता विजयघोसेत्ति नामेणं-विजयघोषइति नामा विन्याष नामना माहणो-बाह्मणः प्राह्मण जन्नं जयइ-यज्ञं यजति યજ્ઞ કરી રહેલ હતા. ૪ “अह से"-त्याह! स-क्याथ-अह-अथ मे हिवसनी वात छ, से अणगारे-स अनगारः
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy