SearchBrowseAboutContactDonate
Page Preview
Page 661
Loading...
Download File
Download File
Page Text
________________ ७५३ प्रियदर्शिनी टीका अ० ३६ स्त्रीमोक्षनिरूपणम् तथाचोक्तम् ब्राह्मी सुन्दायर्या राजीमती चन्दनागणधशधाः। अपि देवमनुजमहिताः, विख्याता शीलसत्त्वाभ्याम् ॥१॥ ॥ इति स्त्रियो भन्दसत्वा भवन्तीति पक्षस्थ निराकरणम् ॥ इत्येवं चारित्रासंभवेन रत्नत्रयाभाव इति पक्षस्तव निराकृतो भवतीति । इत्थं च स्त्रिषु चारित्रस्य संभव इति निश्चिते सति ज्ञानदर्शनयोरपि संभवः सुतरां निश्चितो भवति । ज्ञानदर्शनपूर्वकत्वाच्चारित्रस्य । ज्ञानदर्शनाभ्यां विना चारित्रं न भवितुमर्हति । तथाचोक्तम्-- ___"पूर्वद्वयलाभः पुनरुत्तरलाभे भवति सिद्धः" इति । "ब्राह्मीन्यायर्या राजीमती चन्दना गणरायाः। अपि देवमनुजमहिताः विख्याताः शीलसत्त्वाभ्याम् ॥१॥ अर्थात् इस श्लोकमें कही हुई ब्रामी, सुन्दरी, राजीमती, चन्दनबाला आदि साध्वियां देवमनुष्योंले पूजित होकर शील और लत्त्वसे विख्यात हैं। इस तरह स्त्रियां मन्द शक्तिवाली होनेले रत्नत्रयका अभाव स्त्रियों में है" ऐसा तुम्हारा पक्ष निराकृत हो गया है। इस तरह जब स्त्रियोंमें चारित्रकी संभवता निश्चित हो जाती है तब ज्ञान दर्शनकी भी संभवता सुतरां निश्चित हो जाती है। क्यों कि चारित्र, ज्ञान एवं दर्शन पूर्वक होता है। इनके विना चारित्र नहीं होता है।" पूर्वद्वयलाभः पुनरूतरला भवति सिद्धः उत्तरके लोभमेंचारित्रकी प्राप्तिमें-पूर्वद्वयका लाभ सिद्ध होता है अर्थात् चारित्रके ब्राह्मी सुन्दायर्या राजीमती, चन्दना गणधराधाः । अपि देवमनुजमहिताः, विख्याताः शीलसन्त्वाभ्याम् ॥१॥ અર્થ-આ કલેકમાં કહેવામાં આવેલ બ્રાહ્મી, સુન્દરી, રાજમતી, ચંદનબાળા આદિસાવિ દેવ મનુષ્યમાં પુજાઈને શીલ તેમજ સવથી વિખ્યાત છે. આ પ્રકારે સ્ત્રિ મંદશક્તિવાળી હોવાથી રત્નત્રયનો અભાવ ઢિમાં છે એવું તમારું કહેવું નિરર્થક બની ગયેલ છે. - આ રીતે જ્યારે સિમાં ચારિત્રની સ ભવતા નિશ્ચિત થઈ જાય છે ત્યારે જ્ઞાનદર્શનની પણ સંભવતા સુતરાં નિશ્ચિત થઈ જાય છે. કેમ કે, ચારિત્ર शान मन. शनि पूर्व डीय छे. समाना विना यात्रि डोतुं नथी. " पूर्वद्वय लाभः पुनरुत्तरलाभे भवति सिद्धाः " उत्तरन दासभा, यास्त्रिनी प्राप्तिमा, પૂર્વયને લાભ સિદ્ધ થાય છે. અર્થાત–ચારિત્રના લાભમાં સમ્યગૂજ્ઞાન, સમ્ય उ० २५
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy