SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ ७३७ प्रियदर्शिनी टीका. अ० ३६ संस्थानभङ्गनिरूपणम् आयतसंस्थानभेदानाह-- मूलम्-जे' आयय संठोणे, भइए ले उ वेण्णओ। गंधओ रसओ चेव, भैइए ले फोलओ कि ये ॥४७॥ छाया--यः आयतसंस्थाने, भाज्यः स तु वर्णतः। गन्धतो रसतश्चैव, भाज्यः स स्पर्शवोऽपिच ॥४७॥ टीका---'जे आया संठाणे' इत्यादि-- यः संस्थाने आयतः आयतं-देयं तद्पसंस्थानवान् , स तु वर्णतः, भाज्यः। तथा-गन्धतः, रसतश्च भाज्यः । सः-आयतः, स्पर्शतोऽपि च भाज्यः। अत्राऽपि प्राग्वत् , विंशति (२०) भङ्गा भवन्ति । परिमण्डल१, वृत्त२, व्यत्र३, चतुरस्त्रा४, ऽय५ रूपाणां पञ्चानामपि संस्थानानाम् प्रत्येकं विंशतिभङ्गयुक्तानां संमेलनेन शतम् (१०० ) भङ्गाः। एवं वर्णगन्धरसस्पर्शसंस्थानानां सकलभङ्गा स्पर्शले भी भाज्य होता है। यहां पर भी पहिलेकी तरह बीस भंग जानना चाहिये ॥४६॥ अब आयत (लंबा) संस्थानके अंगोंको कहते हैं-'जे आघयसंठाणे' इत्यादि। अन्वयार्थ-(जे-थः) जो पौगलिक स्कंध (आयय संठाणे-आयत संस्थानः) आयत संस्थानवाला ( लंबा ) होला है (ले-सः) वह स्कंध (वण्णओ भइएवर्णतः भाज्यो भवति) वर्णसे भाज्य होता है। इसी तरह (ले-लः) वह (गंधओ रसओ वि य फालओ मइए-गन्धतः रसतः अपि च स्पर्शतः भाज्यः भवति) गंधले, रसले तथा स्पर्शले भी माज्य होता है। यहां भी पहिलेकी तरह बील भंग होते हैं। इस तरह इन पांच-परिमंडल वृत्त त्र्य चतुरस्त्र तथा आयत-संस्थानोंके प्रत्येकके बीस बीस भंग मिलानेसे संस्थान सामान्यके सौ भंग हो जाते हैं। इस प्रकार पांचवर्ण, ભાજ્ય થાય છે. અહીંયાં પણ પહેલાંની માફક વીસ ભંગ જાણવા જેઈએ. દા वे मायात संस्थानन गाने ४९ छ-"जे आयय संठाणे" छत्यादि. मन्वयार्थ-जे-यः पौगति ४५ आयय संठाणे-आयतसंस्थानः मायत संस्थानमा डोय छे. से-सः ते २४५ वण्णओ अइए-वर्णतः भाज्यः भवति पानी मान्य खाय छे. २॥ शत से-सः ते गंधओ रसओ विय फासओ भइए-गंधतः रसतः अपि च स्पर्शतः भाज्यः भवति थी, २सथी तथा पशथी ५ मान्य હોય છે. અહીં પણ પહેલાંની માફક વીસ ભંગ થાય છે. આ પ્રમાણે એ पांय-परिभ, वृत्त, ५स, यतु२२२, तथा मायत-सस्थानाना प्रत्येउन વીસ વીસ ભંગ મેળવવાથી સંસ્થાન સામાન્યન સે ભંગ થઈ જાય છે. આ उ० ९३
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy