SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ ६८९ प्रियदर्शिनी टीका अ० ३६ द्विविधजोवनिरूपणम् टीका-रूविणोचेव' इत्यादि अजीवान जीवा:--अजीनाः,जीवभिन्नाः चेतनारहिता इत्यर्थः, द्विविधा भवन्ति, तद् यथा-रूपिणश्च, अरूपिणश्च, तत्र-रूपिणः रूपं-मूर्तिवर्णादिमत्त्वं तदस्ति येषां ते रूपिणः। अरूपिणः अमूर्ता इत्यर्थः। तत्रारूपिणः-प्रक्रमात्अजीवाः, दशधा दशकारकाः, प्रोक्ताकथिता तीर्थकरादिभिरिति भावः । अत्रापि स्वल्पवक्तव्यत्वादेव, अरूपिणां प्रथमतः प्रदर्शनम्। रूपिणश्च-रूपिणस्तु अजीवाश्चतुर्विधा भवन्ति, रूपिणां तु स्कन्धादिभेदेन चतुर्विधतया अरूप्यजीवापेक्षया अल्पवक्तव्यत्वेऽपि, स्कन्धादोनां बहुवक्तव्यतया रूपिणां पश्चात् प्ररूपणा कृता ।। ४॥ जीव अजीकी प्ररूपणा करते हुए सूत्रकार स्वल्प होनेसे प्रथम अजीवकी प्ररूपणा करते हैं-रूविणो' इत्यादि। अन्वयार्थ--(अजीवा-अजीवाः) अजीव द्रव्य (रूविणोऽरूवीयरूपिणः अरूपिणश्च) रूपी और अरूपीके भेदसे (दुविहा भवे-द्विविधाः भवन्ति) दो प्रकारके होते हैं। (अरूवि-अरूपिणः) अरूपी द्रव्य (दसहा बुत्ता-दशधा प्रोक्ताः) दश प्रकार के कहे गये हैं। तथा (रूविणो चउविहारूपिणः चतुर्विधाः) रूपी द्रव्य चार प्रकार के कहे गये हैं। ' भावार्थ-जिनमें चेतना न पाई जावे वे अजीव हैं। ये अजीवरूपी और अरूपीके भेदसे दो प्रकार के हैं । रूपी नाम सूर्तका है। अर्थात् रूप रस गंध और स्पर्श ये चार गुण जिनमें पाये जावें वे सूर्त हैं। इनसे भिन्न अमूर्त हैं। अरूपी अजीव दश प्रकारके और रूपी अजीव चार प्रकारके हैं ॥४॥ જીવ અજીવની પ્રરૂપણ કરતાં સૂત્રકાર સ્વલ્પ હોવાના કારણે પ્રથમ म०पनी प्र३५। ४२ --" रूविणो" त्यादि। म-नया-अजीवा-अजीवाः म द्रव्य रुविणोऽरुवीय-रूपिण: अरूपिणश्च ३पी मने ५३पीना सेहथी दुविहा भवे-द्विविधा भवन्ति में प्रा२नां हाय छ अरूवि-अरूपिणः १३पी द्रव्य दसहावुत्ता-दशधा प्रोक्ता से प्रारना हवाये। छे. तथा रूविणो चउबिहा-रूपिणः चतुर्विधा ३५ी द्रव्य या२ ५ २॥ पायेद छ ભાવાર્થ-જેનામાં ચેતના ન જણાય એ અજીવ છે. એ અજીવ રૂપી અને અરૂપીના ભેદથી બે પ્રકારનાં છે. રૂપી નામ મૂર્ત છે. અર્થાત, રૂપ, રસ, ગંધ અને સ્પર્શ, આ ચાર ગુણે જેનામાં હોય છે તે મૂર્ત છે. એ ન હોય તે અમૂર્ત છે અરૂપી અજીવ દસ પ્રકારના અને રૂપી આજીવ ચાર પ્રકારના છે ! ૪ ..
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy