SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० ३५ भिक्षोः क्रयविक्रयनिषेधवर्णनम् ६५ साऽपिन चिन्तयेत् 'ममेदं धनं धान्यं वा भवतु' इति नाभिलषेत्, वाचा. न मार्थयेत् , न याचेत, न परिगृह्नियादिति तु किं पुनर्वक्तव्यमित्यर्थः ॥१३॥ संप्रति क्रयविक्रयनिषेधमाह-- मूलम्-किणंतो कइओ होइ, विकिणंतो ये वाणिओ। कयविक्कयम्मि वदंतो, भिक्खू ने भैवइ तोरिसी ॥१४॥ . छाया--क्रीडन् क्रायको भवति, विक्रीणानश्च वणिक । क्रयविक्रये वर्तमानः, भिक्षुने भवति तादृशः॥१४॥ टीका--'किणंतो' इत्यादि-- क्रीणन्-मूल्यं दत्वा परकीयं वस्तु गृह्णन् , क्रायको भवति । विक्रीणानश्वमूल्यं गृहीत्वा स्वकीय वस्तु परस्मै ददत् , वणिग् भवति वाणिज्ये प्रवृत्तत्वादिति भावः । अतएव क्रयविक्रये वर्तमानः प्रवर्तमानः, भिक्षुस्तादृशो न भवति, यादृशः शास्त्रे वर्णित इति भावः ॥१४॥ अर्थात् जब साधु को इनकी अभिलाषा करना तक ही मना है तो वह इनकी याचना और इनका ग्रहण तो कैसे कर सकता है ॥ १३ ॥ • अब क्रयविक्रय का निषेध करता है-'किणतो' इत्यादि । अन्वयार्थ-(कीणतो-क्रीणन् ) मूल्य देकर परकीय वस्तु को ग्रहण · करनेवाला (कइओ होइ-क्रायकः भवति) खरीददार कहलाता है (विकिणंतो य वाणिओ होइ-विक्रीणानश्च वणिक भवति) तथा मूल्य - "लेकर अपनी वस्तु को दूसरे को देनेवाले वणिक् कहलाता है। इसलिये (कविक्कयम्मि वदलो भिक्ख तारिसो न होइ-क्रयविक्रयवर्तमानः भिक्षुः तादृशः न भवति) लेनदेन के व्यवहार में प्रवृत्त हुआ (इन्द्रियो એવી યાચના કરે. અર્થાત જ્યારે સાધુને તેની અભિલાષા કરવાની પણ મનાઈ છે તે તે એની યાચના તથા તેને સ્વીકાર તે કઈ રીતે કરી શકે છે. ૧૩ वे अयवियना निषेध ४९ छ—“ किणंतो" त्याहि । मन्वयार्थ:-कीणतो-क्रीणन् भूक्ष्य मापान. पा२४ी, परतुने अड,४२ना२ कईओ होइ-क्रायकः भवति महिनार पाय छे. विकिणतो य वाणिओ-विक्रीणानश्च वणिक् भवति भूट्य सधन पोतानी वस्तु भीगने माना२- १ उपाय छे. २0 ४२ऐकयविक्कयम्मि य वहतो भिक्खू तारिसो न होइ-क्रयविक्रयवर्तमानः भिक्षुः तादृशः न भवति द्वेशन व्यवहारमा प्रवृत मना लिक्षुरे प्रभारी
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy