SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ ६७२ उत्तराध्ययनसूत्रे साम्प्रतमग्निसमारम्भनिषेधमाहमूलम्-विसंप्पे सव्वओ धारे, बहुपोणि विणासणे । नत्थिं जोइसमे सत्थे, तम्हा जोइं ने दीवए ॥१२॥ छाया--विसर्प सर्वतोधारं, बहुमाणिविनाशनम् । नास्ति ज्योतिः समं शस्त्रं, तस्माज्ज्योतिर्नदीपयेत् ॥१२॥ टीका--'विसप्पे' इत्यादि-- विसर्प-विसर्पति स्वल्पमपि बहु व्याप्नोतीति विसर्प प्रसरणशीलमित्यर्थः, सर्वतोधारं सर्वदिगरस्थित जीवोपघातकत्वात् , अत एव बहुप्राणिविनाशनम् अनेक जीव-जीवित व्यपरोपकं, शस्त्रम् = अन्यज्ज्योतिः समम्-अग्नितुल्यं, नास्ति, अन्यस्य शस्त्रस्याविसर्पत्वाद् असर्वतो धारकत्वाद् अल्पजीवोपघातकत्वाच्चेति भावः। 'विसप्पे' इत्यादौ पुंलिङ्गनिर्देश आपत्वात् । इसलिये (भिक्खू-भिक्षुः) मुनि (न पयावए-न पाचयेत्) अशनपानादि न पकवावे और न स्वयं ही पकावे ॥ ११ ॥ अब अग्नि के आरभ के विषय में निषेध कहते हैं'विसप्पे' इत्यादि। अन्वयार्थ--(विसप्पे-विसर्पम् ) फैलाने के स्वभाववाली (सव्वओ धारे-सर्वतो धारयेत्) सर्व दिशाओं में स्थित जीवों की घातक होने से सब तरफ से तीक्ष्ण धारवाली (बहुपाणी विणासणे-बहुप्राणी विनाशनम) अनेक प्राणीयों का संहार करनेवाली ऐसी (जोइसम्मे-ज्योतिः समम् ) अग्नि के समान ( सत्थे नत्थि-शस्त्रम् नास्ति ) और कोई शस्त्र नहीं है । (तम्हा-तस्मात् ) इसलिये लाधु ( जोइ-ज्योतिः) अग्नि को (न दीवए-न दीपयेत् ) नहीं जलावे । तस्मात् । भाटे भिक्खू-भिक्षुः भुनि न पयावये-न पाचयेत् मशन पाना न ५४वे न तो स्वय ५४वे. ।। ११ ॥ वे मनिने प्रावाना विषयमा निषेध मानावे-'विसप्पे' त्याह। मन्वयार्थ–विसप्पे-विसर्पम् सावपाना स्मााण सव्वओ धारे-सर्वतो. ધારસર્વ દિશાઓમાં સ્થિત જીવોની ઘાત થવાથી બધુ બાજુએથી તીર્ણ धारवाणी बहुपाणिविणासणे-बहुप्राणिविनाशनम् मने आए माना सहा२ ४२वावाणी भनिना २७. सत्थे नत्थि-शस्त्रं नास्ति भानु श नथी. तम्हा-तस्मात् 20 भाटे साधु जोइ-ज्योति. मनिने न दीवए-न दीपयेत् प्रवलित न ४२.
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy