SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ ६७० उत्तराध्ययनसूत्रे सूक्ष्माणां, तेषामपि प्रमादतो भाव-हिंसासंभवात् , बादराणां स्थूलानां, यद्वाबादरनामकर्मोदयात् बादराणां च वधो भवति । यतो गृहसमारम्भे त्रसादीनां सर्वेषां जीवानां वधो भवति, तस्मात् , अन्यच्च-संयतः अनगारः, गृहसमारम्भ परिवर्जयेदित्यर्थः ॥९॥ साम्पतं भक्तपानादि विषयकसमारम्भवर्जनार्थमुपदिशतिमूलम्-तहेव भत्तपाणेसु, पर्यणे पयाणेसु ये । पाणभूयदयट्ठाए, न पैये ने पंयावए ॥१०॥ छाया-तथैव भक्तपानेषु, पचने पाचनेषु च । ____प्राणभूतदयार्थं, न पचेत् , न पाचयेत् ॥१०॥ टीका-'तहेव भत्तपाणेसु' इत्यादि । तथैव गृहसमारम्भवदेव, भक्तपानेषु-भक्तानि-शाल्योदनादीनि, पानानिदुग्धप्रभृतीनि तेषु, तथा पचने पाचनेषु च प्राणभूतदयार्थ-प्राणानां-त्रसानां, का सूक्ष्म जीवोंका बादर-स्थूल जीवों का वध हिंसा होता है । (तम्हातस्मात् ) इसलिये (संजओ-संयतः) साधु (गिहसमारंभ परिवज्जएगृहसमारंभं परिवर्जयेत्) गृहादिक के निर्माणरूप आरंभं का परित्याग करे। यहां शरीर की अपेक्षा अथवा सूक्ष्मनामकर्म के उदय की अपेक्षा जीवों में सूक्ष्मता जाननी चाहिये । इसी तरह बादर नाम की उदय जिनके हैं वे बाद जीव जानना चाहिये ॥ ९ ॥ अब भक्तपानादि आरम्भ के विषय में उपदेश कहते हैं'तहेव' इत्यादि। अन्वयार्थ-(तहेव-तथैव) गृहसमारम्भ की तरह ही (भत्तपाणेसुभक्तपानेषु) भक्त एवं पान में तथा (पयणे पयावणेसु-पचने पाचनेष) सूक्ष्म पोनी पाह२ स्थूण योनी सा थाय छे तम्हा-तस्मात् मा २णे संजओ-संयतः साधु गिहसमारभ परिवज्जए-ग्रहसमारंभं परिवर्जयेत् ५२ मधવાનાકામને પરિત્યાગ કરે. અહીંયા શરીરની અપેક્ષા અથવા સૂફમનામ કમના ઉદયની અપેક્ષા જીવોમાં સૂક્ષ્મતા જાણવી જોઈએ. આ રીતે બાદર નામને ઉદય જેને છે તે બાર નામના જીવ જાણવા જોઈએ. પલા तपानाहिसार मना विषयमा पहेश मा छ-" तहेव" त्या मन्वयार्थ तहेव-तथैव ३२ मांधवानां जयनी भार भत्तपाणेसु---- सात मने पानभा तथा पयणे पयावणेसु-पचने पाचनेषु पयन पायन
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy