SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० ३५ भिक्षोर्वसति निरूपणम् तर्हि क्व कीडशे स्थाने भिक्षोः स्थातव्यमित्याशङ्क्याहमूलम् - सुसाणे सुन्नगारे वा, रुक्खसूले व इक्केओ । परिक्के परकडे वा, वासं तस्थाभिराय || ६ || छाया - श्मशाने शून्यागारे वा, वृक्षमूले वा एककः । प्रतिरिक्ते परकृते वा, वासं तत्राभिरोचयेत् ॥ ६ ॥ टीका-' सुसाणे ' इत्यादि હૃદ श्मशाने वा, शून्यागारे = शून्यगृहे वा, वृक्षमूले वृक्षतले वा, प्रतिरिक्ते- खीपशु - पण्डकादि रहिते वा, परकृते वा = परेण = अन्येन स्वार्थ निष्पादिते च, वा शब्दः समुच्चयार्थकः, भिक्षुः एकक : - रागद्वेपरहितः सन्, तत्र = श्मशानादौ वासम् = अवस्थानम्, अभिरोचयेत् = आकाक्षेत् ॥ ६ ॥ मूलम् - फासुयैम्मि अर्णोवा, इत्थीहिं अंगभिए । तत्थ कप्पे वासं, भिक्खू परमं संजय ॥७॥ छाया - मासु के अनावाधे, स्त्रीभिरनभिद्रुते । तत्र संकल्पयेद् वासं, भिक्षुः परमसंयतः ॥ ७ ॥ ( निवारेडं - निवारयितुम् ) हटाने में ( दुक्कराई - दुष्कराणि ) बड़ी कठि - नाई पड़ती है ॥ ५ ॥ कैसे उपाश्रय में उतरना चाहिये सो कहते हैं - 'सुसाणे' इत्यादि । अन्वयार्थ - (सुसाणे सुन्नगारे वा रुक्खमूले वा परिक्के परकडे वा per . तत्थवासं अभिरोयए श्मशाने, शून्यागारे वा वृक्षमूले वा प्रतिरिक्ते, परकृते वा एककः तत्र वासं अभिरोचयेत् ) भिक्षु स्मशान में, शून्य घरमें वृक्ष के मूल में, पशुपंडक आदि रहित स्थानमें अथवा जो गृहस्थोंने अपने लिये बनाया हो उसमें रागद्वेषरहित होकर रहने की इच्छा करे || ६ || देवा उपाश्रयामां उतरले तेने हे छे - " सुताणे " त्याहि ! - अन्वयार्थ – सुसाणे सुन्नगारे वा रुक्खमूले व पइरिके परकडे वा इकओ - तत्थवासं अभिरोयए-श्मशाने शून्यागारे वा वृक्षमूले वा प्रतिरिक्ते परकृते वा एककः तत्र वासं आभिरोचयेत् लिनु स्मशानमां, शून्य घरमा, वृक्षनी नीचे पशु, थड साहिथी રહિત સ્થાનમાં, અથવા જે ગ્રહસ્થાએ પોતાના માટે બનાવેલ ડાય તેવા સ્થાનમાં રાગદ્વેષ રહિત બનીને રહેવાની ઇચ્છા કરે. fu
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy