SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ ६४२ उत्तराध्ययन सूत्रे मूलम् - अंतो सुहुत्तसद्धं, लेसाण ठिई जहिं जहिं जा उ । तिरियांण नराणं वा, वज्जिन्तां केवल लेस" ॥४५॥ छाया -- अतर्मुहूर्ताद्धां, लेश्यानां स्थिति र्यस्मिन् यस्मिन् यास्तु | तिरथां नराणां वा, वर्जयित्वा केवलां लेश्यास् ॥ ४५ ॥ टीका--' अतोमुहुत्तम' इत्यादि -- ' यस्मिन् यस्मिन् पृथिवीकायादौ समूर्छिममनुष्यादौ च तिरथां मनुष्याणां च मध्ये याः कृष्णाद्या लेश्याः संभवन्ति तासां लेश्यानां स्थितिः - जघन्या उत्कृष्टा च अन्तर्मुहूर्ताद्वामेव = अन्तर्मुहूर्त कालमेव भवति । एता हि क्वचित् काश्चित् संभवन्ति, पृथिवीकायिका चतस्रो लेश्याः कृष्णलेश्या यावत् तेजोलेश्या । अष्कायिकानां देवाणं वुच्छमि - तिरश्चां मनुष्याणां देवानाम् वक्ष्यामि ) मैं तिर्यञ्च मनुष्य तथा देवों की लेश्या की स्थिति कहता हूं ॥ ४४ ॥ 3 ' अंतो सुहुत्तमद्' इत्यादि । अन्वयार्थ - (जहिं जहिं - यस्मिन् यस्मिन् ) जिन जिन पृथिवी कायादिक में एवं संमूच्छिम मनुष्य आदि में तिर्यच एवं : मनुष्यों के मध्य में (जा-या : ) जो कृष्णलेश्या आदि संभवित होती हैं उन (लेसाण ठिईलेश्यानां स्थितिः) लेश्याओंकी जघन्य और उत्कृष्ट स्थिति (अंतो मुहुत्तम - अन्तर्मुहूर्त्ताद्वाम् ) केवल अन्तर्मुहर्स ही है । ये लेश्याएँ कहीं २ पर कितनीक संभावित होती हैं, जैसे- पृथिवीकायिक जीवों के कृष्णलेश्या से लेकर तेजोलेश्यातक चार लेश्याएं होती हैं । अकायिक जीवो में ततः परम् हुवे हुं तिरिचमाणुत्वाण देवाणं वुच्छामि - तिरयां मनुष्याणां देवानां વામિ તિય ચ, મનુષ્ય તથા દેવાની લેફ્સાની સ્થિતિ કહું છું ૫૪૪t “ अन्तो मुहुत्तमध्घं ” ऽत्याहि ! श्यन्वयार्धं—जहिं जहिं—- चस्मिन् यस्मिन् ने ? पृथ्वीअयाहिङसां मते સમૂમિ સનુષ્ય આદિમાં તથા તિર્યંચ અને મનુષ્યામાં જ્ઞાાઃ જે કૃષ્ણ द्वेश्या याहि सौंलवित होय छे से लेसाणठिई - लेश्यानां स्थिति श्यामोनी धन्य तेसन उत्सृष्ट स्थिति अन्तोमुहुत्तम - अन्तर्मुहूर्त्तमद्धाम् ठेवण अतर्मुहूर्त જ છે. એ લેશ્યાઓ પૈકી કેટલીક લેસ્યા કાઈ કાઈ જગ્યાએ સભવિત હૈાય છે, જેમપૃથ્વી કાયિકજીવામાં કૃષ્ણે વેશ્યાથી લઈ ને તેજેશ્યા સુધોની ચાર લેફ્યા ય છે. અપ્રકાયિક જીવામાં તથા વનસ્પતિ કાયિક જીવેામાં પણ એ ચાર
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy