SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ ६३२ उत्तराध्ययनसूत्रे यद्वा - इह कालतः क्षेत्रतश्च स्थानानां मानमुक्तम्, असंख्येयोत्सर्पिणीनां, तावतीनामवसर्पिणीनां च ये समयाः स्यु स्तावन्ति स्थानानि लेश्यानां भवन्तीति कालतः स्थानमानम् । असंख्याता लोका इति च - असंख्येयलोकाकाशप्रदेशपरिमाणानि श्यानां स्थानानीति क्षेत्रतः स्थानमानमुक्तम् ॥ ३३ ॥ उक्त स्थानद्वारं, सप्रति नवमं स्थितिद्वारमाह, तत्रादौ कृष्णलेश्यायाः स्थितिमाह मूलम् - मुहुराद्धं तुं जहन्नौ, तेत्तीसी सागरी मुहुर्त्तहिया । उक्कोसी होई ठिई, नायव्वा किंण्हेलेसाए ॥ ३४ ॥ छाया - मुहूर्ताद्धां तु जघन्या, त्रयस्त्रिंशत् साग्रान् मुहूर्ताधिकान् । उत्कृष्टा भवति स्थितिः, ज्ञातव्या कृष्णलेश्यायाः ॥ ३४ ॥ टीका- ' मुतद्ध तु' इत्यादि मुहूर्ताद्धाम् = अन्तर्मुहूर्त कालमित्यर्थः, कालाध्वनोरत्यन्तसंयोगे इति पाणिनिसूत्रेण द्वितीया । तु शब्दो निश्चयार्थकः । अन्तर्मुहूर्तमेव कृष्णलेश्याया जघन्या स्थितिः तथा क्षेत्र की अपेक्षा लेश्याओं के स्थानों का प्रमाण कहा गया है, उसमें असंख्यात उत्सर्पिणी एवं अवसर्पिणी के समयों को लेकर जो स्थानों का प्रमाण कहा है वह काल की अपेक्षा प्रमाण जानना चाहिये तथा असंख्यात लोकों के प्रदेशों को लेकर जो प्रमाण कहा गया है वह क्षेत्र की अपेक्षा लेश्याओं के स्थान का प्रमाण जानना चाहिये ॥ ३३ ॥ सूत्रकार अब स्थिति द्वार को कहते हैं, उसमें प्रथम " कृष्णलेश्या की कितनी स्थिति है" यह प्रकट करते हैं— 'मुक्त' इत्यादि । अन्वयार्थ - ( किण्हलेसाए - कृष्णलेश्यायाः ) कृष्णलेश्या की ( जहन्ना ठिई - जघन्यास्थितिः ) जघन्यस्थिति (मुहुत्ता - मुहूर्ताद्वाम् ) अन्तर्मुहूर्त લેશ્યાઓના સ્થાનેનુ પ્રમાણ કહેવામાં આવેલ છે. એમાં અસખ્યાત ઉત્સ પિણી અને અવસર્પિણીના સમયેાને લઈને જે સ્થાનાનું પ્રમાણુ ખતાવેલ છે, તે કાળની અપેક્ષાએ પ્રમાણ જાણવુ જોઈએ. તથા અસંખ્યાત લોકાનાં પ્રદેશાને લઈને જે પ્રમાણ ખતાવવામાં આવેલ છે. તે ક્ષેત્રની અપેક્ષાએ લેશ્યાઆના સ્થાનનું પ્રમાણ નણવું જોઈએ. ાકા સૂત્રકાર હવે સ્થિતિ દ્વારને મતાવે છે, આમાં પ્રથમ “पृ॒ष्णुद्वेश्यानी डेटसी स्थिति छे " तेने प्रगट उरे छे - " सुहुत्तद्ध " त्याहि ! मन्वयार्थ—किण्हलेसाए - कृष्णलेश्यायाः धृष्णु बेश्यानी जहन्नाठिई- - जघन्य धन्य स्थिति मुहुत्त : - मुहूर्ताद्वाम् भ्यन्तमुहूर्तनी होय छे, तथा
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy