SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ ६३० उत्तराध्ययनसूरे 'सरागे' इत्यादि-- सरागः-अक्षीणानुपशान्तकषायः, वा=अथवा वीतरागः क्षीणकषायः, उपशान्तः उपशमयुक्तः, जितेन्द्रियः वशीकृतेन्द्रियः एतद्योगसमायुक्तः शुक्ललेश्यां तु परिणमति वशुक्ललेश्या रूपेण स्वात्मानं परिणमयतीत्यर्थः ॥ ३२ ।। उक्तं लक्षणद्वारं, संप्रति अष्टमं स्थानद्वारमाह-- मूलम्-असंखिज्जाणो सैप्पिणीण उस्सप्पिणीण जे लमथा । संखाईया लोगा, लेसाण हवंति ठाणाई ॥३३॥ छाया--असंख्येयानाम् अवसर्पिणीनाम् , उत्सर्पिणीनाम् ये समयाः । संख्यातीताः लोकाः, लेश्यानां भवन्ति स्थानानि ॥ ३३ ॥ टीका-'असंखिज्जाण' इत्यादिअसंख्येयानाम्-अवसर्पिणीनाम् अवसर्पन्ति-प्रतिसमयं कालप्रमाणमपेक्ष्य तथा--'सरागे' इत्यादि। अन्वयर्थ--( सरागे वीयरागे वा-सरागो वीतरागो वा ) जो सराग हो अथवा वीतराग हो (उवसंते-उपशान्तः ) उपशम भाव से जोयुक्त हो (जिइंदिए-जितेन्द्रियः) इन्द्रियोंको वश में जिसने कर लिया हो (एयजोग समाउत्तो-एतद् योगसमायुक्तः ) इस तरह के योगसे युक्त प्राणी (सुक्कलेसं तु परिणमे-शुक्ललेश्यां परिणमति ) शुक्ल लेश्या वाला होता हैं ॥ ३२॥ अब सूत्रकार आठवें स्थान द्वार को कहते हैं-'असंखिज्ज०' इत्यादि । अन्वयार्थ-(असंखिज्जाणो सप्पीणीण उस्लप्पिणीण जे समया संखाईया लोगा-असख्येयानां अवसर्पिणीनां उत्सर्पिणीनां ये समयाः पासन ४२ छ, गुत्तिसु गुप्ते-गुप्तिपु गुप्तः भने मनास्ति माह शुतिया દ્વારા પિતાના ચારિત્રની રક્ષા કરતા રહે છે ૩ાા तथा-" सरागे" त्या! मन्वयाथ-सरागे वीयरागे वा-सरोगो वीतरागो वा २ स हाय, मथवा पातसहाय, उवसंते-उपशान्तः ५शम माथी २ युक्त हाय, जिइंदिएजितेन्द्रियः धन्द्रियाने तो शमा ४२री सीधे डाय, एयजोगसमाउत्तो-एतद् योगसमायुक्तः । १२ना योगथी युत प्राणी शुसवेश्यावाणा होय छे. ॥३२॥ वे सूत्रधार मामा स्थान द्वारने मताव छ-" असखिज्ज" त्याह। मन्वयार्थ-असंखिज्जाणो सप्पिणीण उस्सपिणीण जे समया संखोईया
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy