SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ ६२८ उत्तराध्ययन सूत्रे तथा - माया, लोभश्च प्रतनुकः - स्वल्पो यस्येति शेषः, अतएव - प्रशान्तचित्तः = प्रशान्तं - प्रकर्षेणोपशमयुक्तं, चित्तं यस्य स तथा दान्तात्मा - दान्तः - अशुभयोगपरिवर्जनेन वशीकृतः आत्मा येन स तथा, योगवान्, उपधनवान्, इति पदद्वयमितः पूर्वं सप्तविंशतितमगाथायां व्याख्यातम् । अस्या अग्रिमगाथया सह सम्बन्धः॥ २९ ॥ ' तहा पयणुवाई य' इत्यादि । तथा - प्रतनुवादी = स्वल्पभाषी, च = पुनः, उपशान्तः - उपशमयुक्तः, तथाजितेन्द्रियः = इन्द्रियनिग्रही, एतद्योगसमायुक्तः, पद्मलेश्यां तु परिणमिति = पद्मलेश्यारूपेण स्वात्मानं परिणमयतीत्यर्थः ॥ ३० ॥ अब पद्मलेश्या के लक्षण कहते हैं-- 'पयणुकोहमाणे' इत्यादि । अन्वयार्थ -- ( पयणुको हमाणे मायालोभेय पयणुए - प्रतनुक्रोधमानः मायालोभश्च प्रततुकः) क्रोध, मान कषाय की अल्पता होनी, माया तथा लोभकषाय की अल्पता होनी ( पसंतचित्ते दंतप्पा - प्रशान्तचित्तः दान्तात्मा ) शान्तचित्त होना अशुभयोग का परित्याग कर शुभयोग में प्रवृत्त होना (योगवं - योगवान् ) मन वचन काया के योगों को सदा पवित्र रखना तथा ( उवहाणवं - उपधानवान् ) तीव्रतपश्चर्या करना ॥ २९॥ तहा पणुबाई ' इत्यादि । " तथा अन्वयार्थ -- ( पयणुवाइ - प्रतनुवादी ) थोड़ा और हितकर बोलना ( उवसंते - उपशान्तः) उपशमपरिणाम युक्त होना (जिइंदिए - जितेन्द्रियः) अपनी इन्द्रियों का वश में रखना ( एयजोगसगाउतो पद्मलेसं तु परिमे - एतद्योगसमायुक्तः पद्मलेश्यां तु परिणमति ) इन सब बातों से युक्त प्राणी पद्मश्या वाला होता है ॥ ३० ॥ ➖➖ डुवे पद्मवेश्याना सक्षण उडे छे -- " पयणुकोहमाणे " त्याहि ! अन्वयार्थ—पयणुकोहमाणे मायालोभे य पयणुए - प्रतनुक्रोधमान. मायालोभश्व - प्रतनुकः ङोध, भान, उषायनी सहयता थवी भाया तथा बोल उषायनी यता थवी, पसंतचित्ते दंतप्पा - प्रशान्तचित्तः दान्तात्मा शान्त वित्तवाणा मनवु, अशुलयोजना परित्याग उरीने शुभ योगमां प्रवृत्त थवु, योगवंयोगवान् भन, वयन, डायाना योगाने सहा पवित्र राभवा तथा उवहाणवंउपधानवान् तीव्र तपश्चर्या अरवी ॥२८॥ तथा— तहा पयणुवाइ " त्याहि ! अन्वयार्थ—पयणुवाइ–प्रतनुवादी थाडु अने हित४२ मोसवु, उवसंतेउपशान्तः उपशभ परिणामयुक्त थवु, जिइंदिए - जितेन्द्रिय पोतानी न्द्रियाने शुभांरावी, एयजोगसमाउतो पद्मलेसं तु परिणमे - एतद्योग • समायुक्तः पद्मलेश्यां परिणमतिमा सघणी वातोथी युक्त आशी पद्मवेश्यावाजा होय छे, ॥३०॥
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy