SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. ३३ अध्ययनोपसंहार ६०१ दीनाम् अनुभागान् उपलक्षणत्वात् प्रकृति-स्थिति प्रदेशरूपानपि वन्धान विज्ञायविशेषेण-कटुक-विपाकत्वलक्षणेन भवहेतुत्वलक्षणेन वा, अवबुध्य, बुधः, तत्वज्ञः, एतेषां-कर्मणां संवरे अनुपात्तानामुपादाननिरोधे, क्षपणे च-उपात्तानां निर्जरणे च, यतेतैव-यत्नं कुर्यादेव । 'चेव' इत्यत्र-एव शब्दो भिन्नक्रमः, 'यतेत' इत्यत्र सम्बन्धः। इति ब्रवीमि-अस्य वाक्यस्य व्याख्या पूर्ववत् ॥ २५ ॥ इति श्री विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलित-ललितकलापालापक-प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहू छत्रपति-कोल्हापुरराजप्रदत्त-" जैनशास्त्राचार्य"-पदभूषितकोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर -पूज्यश्रीघासीलालतिविरचितायाम् "उत्तराध्ययनमूत्रस्य" प्रियदर्शिन्याख्यायां व्याख्यायाम् ‘कर्मप्रकृति ' नाम त्रयस्त्रिंशत्तममध्ययन-सम्पूर्णम् ॥३३॥ को कटुकविपाकवाले तथा भव हेतुवाले जानकर तत्वज्ञ व्यक्ति का कर्तव्य है कि वह इन कर्मों का संवर तथा इनका क्षय करने में प्रयत्नशील रहे। ऐसा मैं कहता हूं। कमेंा के आगमन का निरोध करना इसका नाम संवर है । तथा संचित कर्मों का क्षय-करने का नाम खपाना है ॥२५॥ ॥ इति तेंतीसवां अध्ययन समाप्त ॥ ३३ ॥ વિપાકવાળા તથા ભાવ હેતુવાળા જાણુને તત્વજ્ઞ વ્યક્તિનું કર્તવ્ય છે કે, તે આ કર્મોનો સંવર તથા એનો ક્ષય કરવામાં પ્રયત્નશીલ રહે એવું હું કહું છું. કર્મોના આગમનને નિરોધ કરે તેનું નામ સંવર છે, તથા સંચિત કર્મોને ક્ષય કરવાનું નામ ખપાવવું છે. # ૨૫ II શ્રી ઉત્તરાધ્યયન સૂત્રનું “કર્મ પ્રકૃતિ નામના તેત્રીસમું અધ્યયન સંપૂર્ણ રૂકા 8०७६
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy