SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ ५९२ उत्तराध्ययनसूत्रे प्राप्यैव पतन्ति, न तु तदुपरिष्टात् अपूर्वकरणादौ गन्तुं कथमपि कदाचिदपि समर्था भवन्ति, ते इत्यर्थः । अत्र ग्रन्थिगसत्त्वशब्देनाऽभव्यजीवा एवं गृह्यन्ते । तानतीतम्-अतिक्रान्तम् , तेभ्योऽनन्तगुणाधिकमित्यर्थः, तथा-सिद्धानाम् अन्तःअनन्तभागे आख्यातम्-कर्मणां परमाणवः, सिद्धानामनन्तभागे सन्ति, सिद्धोनामनन्तगुणत्वादित्युक्तं तीर्थकरादिभिरित्यर्थः ॥ १७ ॥ संपति क्षेत्रत आहमूलम्-सव्वजीवा ण कम्मं तु, संगेहे छदिसागैयं । संवेसु विपएसेसु, संव्वे सव्वेण बंद्धगं ॥ १८ ॥ छाया-सर्वजीवा खलु कर्म तु, संग्रहे पइदिशगतम् । सर्वेष्यापि प्रदेशेषु, सर्व सर्वेण बद्धकम् ॥ १८ ।। टीका-'सव्वजीवा' इत्यादि सर्वजीवाः कर्म-ज्ञानावरणीयादिकं, संगृह्णन्ति, इह-'ण' इति वाक्यालङ्कारे, तु शब्दो निश्चयार्थकः । कथं भूतं कर्म संगृह्णन्ति ? षडूदिशगत में निबिड बने हुए परिणाम विशेष को भेदन करने में असमर्थ हैंयथाप्रवृत्ति करण तक जाकर हो जो पीछे पतित हो जाते हैं-आगे के अपूर्वकरण आदि कथमपि किसी तरहसे कथमपि चढ़ नहीं सकते हैं, ऐसे जीव ही यहां ग्रन्थिगसत्व से लिये गये हैं। ऐसे जीव अभव्य राशि के ही होते हैं। उनसे अनंतगुणे तथा सिद्धराशि के अनंतवे भाग परिमित परमाणु इन समस्त कर्मों में होते हैं ॥१७॥ अब क्षेत्र को लेकर कर्म परमाणुओं को कहते हैं- 'सव्वजीवा' इत्यादि। अन्वयार्थ-(सव्वजीवा-सर्वजीवा) समस्त जीव (छद्दिसागय-षइदिशगतम् ) षट् दिशाओंसे आगत कर्म पुद्गलोंको ग्रहण करते हैं । वे कर्म, जीव જઈને જે પછીથી પતિત થઈ જાય છે, આગળના અપૂર્વકરણ આદિમાં જરાએ ચી શકતા નથી. એવા જીવ જ અહિં ગ્રન્થીગસત્વથી લેવાયેલ છે, એવા જીવ અભવ્ય રાશિના જ હોય છે. એનાથી અનંતગણું તથા સિદ્ધ રાશિના मनातभा मा परिभित ५२भार से समस्त मा डाय छे. ॥ १७॥ सन बने ४ ५२भाशुने ४ छ–“सव्वे जीवा" त्याहि मन्वयार्थसव्वजीवा-सर्वजीवा. सधमा १ छदिसागयं-दिशगतम् વદિશાઓથી આગત કર્મ પુદ્ગલોને ગ્રહણ કરે છે. એ કર્મ જીવ દ્વારા
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy