SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ ५८८ उत्तराभ्ययनसत्रे नैरयिक तिर्यगायुः- आयुः शब्दस्य प्रत्येकं योगः । नैरयिकायुः, तिर्यगायुरित्यर्थः । शेषं सुगमम् ॥ १२ ॥ नामकर्म प्रकृतिराहमूलम्-नामकम्मं तु दुविहं, सुहमसुहं च आहियं । सुभस्स उ बहू भेया, एमेव असुहस्स वि" ॥१३॥ छाया-नामकर्म तु द्विविधं, शुभं अशुभं चाख्यातम् । शुभस्य च बहवो भेदाः, एवमेवाशुभस्यापि ॥ १३ ॥ टीका--' नामकम्मं ' इत्यादि पूर्वाध स्पष्टम् । शुभस्य-शुभनाम्नः, बहवो भेदाः सन्ति । तत्रोत्तरभेदैः शुभनाम्नोऽनन्तभेदत्वेऽपि मध्यमविवक्षया सप्तत्रिंशद् भेदाः सन्ति । एवमेवा शुभस्यापि नामकर्मणो बहवो भेदाः सन्ति तत्रापि मध्यमविवक्षया चतुस्त्रिंशभेदाः सन्ति एतत् सर्वमाचाराङ्गसूत्रस्याचारचिन्तामणि टीकायां ( श्रु. १ अ. १ उ.१) कर्मवादिमतव्याख्याने विस्तरेण वर्णितमस्याभिः ॥ १३ ॥ अन्वयार्थ-(नेरइयतिरिक्खाउं-नैरयिकतिर्यगायुः) नरकायु, तिथंचायु, (मणुस्साउं-मनुष्यायुः) मनुध्यायु और ( चउत्थं देवाउयं-चतुर्थ देवायुष्कं )चौथा देव आयु इस प्रकार (आउकम्मं चउविहं-आयुष्कर्म चतुर्विधम् ) आयुकर्म चार प्रकार का है ॥१२॥ अब नाम कमें की प्रकृतियां कहते हैं-'नामकम्म' इत्यादि। ____ अन्वयार्थ-शुभ और अशुभके भेदसे ( नामकम्मं तु दुविहं-नाम कर्म तु द्विविधम् , नामकर्म दो प्रकारका कहा गया है। (सुभस्स उ बहू भेया -शभस्य तु बहवो भेदाः) शुभ और अशुभ नामकर्मके अनेक भेद हैं। उत्तरभेदोंकी अपेक्षा शुभनाम कमें के यद्यपि अनंत भेद हो जाते हैं तो भी मध्यम विवक्षाकी अपेक्षा सत्ताईस भेद कहे गये हैं। (एवमेव असु मक्याथ-नेरइयतिरिक्खा-नैरयिकतिर्यगायुः न२४यु, तिय यायु, मणुस्सा -मनुष्यायुः मनुष्याय, मन चउत्थ देवाउयं-चतुर्थ देवायुष्क याथी वाय, आउकम्मं चउव्विहं-आयुष्कर्म चतुर्विधम् २मा प्रमाणे न्यायुभ यार ४ानु छ १२ डवे नामभनी प्रकृतिये। ४ छ-" नामकम्म" त्याल! भन्क्याथ-शुभ माने अशुलना मेथी नामकम्म तु दुविह-नाम कर्म तु द्विविधम् नाममा प्रा२नु वाम मावे छे. सुभस्स उ बहू भेया शुभस्य तु बहवो भेदा શુભ અને અશુભ નામકર્મના અનેક ભેદ છે. ઉત્તર ભેદની અપેક્ષા શુભ નામકર્મનાં જે કે, અન ત ભેદ હોય છે તો પણ મધ્યમ વિવક્ષાની અપેક્ષા सत्तावीस हवामा मादल छ, एमेव असुहस्सवि-एवमेवाशुभस्यापि मा प्रभारी
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy