SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. ३३ अष्टकर्मनामान्याह ५७७ वरणम्-आत्रियतेऽनेनेत्यावरणं, दर्शनस्य सामान्याववोधरूपस्यात्मनः, पर्यायस्य, आवरणम् आच्छादकं, प्रतीहारेण नृपदर्शनमिव २ । तथा-वेदनीयं वेद्यतेसुखदुःखतयाऽनुश्रूयते लिह्यमानमधुलिप्तासिधारावदिति वेदलीयम् ३। तथैव-मोहम् -मोहयति-आच्छादयति-ज्ञानम् मघवदवैचित्यजननेनेति मोहः, मुखत्यनेनेति वा मोहस्तद्रूपं कर्मत्यर्थः ४ । आयुष्कर्म-एत्यनेन गत्यन्तरमित्यायुः, यद्वा-आयातिआगच्छति प्राप्नोति स्वकृतकर्मप्राप्तनरकादिकुगतेबहिर्गन्तुमिच्छतोऽपि जीवस्य निगडवत् प्रतिबन्धकतामित्यायुः, तदेव कर्म-आयुष्कर्म च ५ । अस्यास्तृतीय गाथाया सह सम्बन्धः टीका-'नामकम्मं च ' इत्यादि'नामकमैनमयति-विचित्रपर्यायैः परिणमयति जीवं-चित्रकार इव गजतुरगादि भावं प्रतिरेखाकृतमिति नाम, तदेव कम नामकर्म ६ । तथा-गोत्रं गच्छतिउच्चनीचभेदलक्षणं प्राप्नोत्यात्माऽनेनेति गोत्रम् । यद्वा-गीयते-शब्दयते उच्चावचः शब्दैः, कुलालाद् मृद्र्व्यमिव जीवो यस्मादिति गोत्रम् ७ । च=पुनः, अन्तरायम्उत्पन्न करानेवाला (गोयं-गोत्रं ) गोत्रकर्म ७, तथा दानादिक में विघ्न डालने वाला (अंतरायं-अन्तरायं) अन्तराय कर्म है ८। भावार्थ-जीव का लक्षण ज्ञानोपयोग एवं दर्शनोपयोग है। ज्ञानो. पयोग को रोकने वाला-आवरण करने वाला-जो कर्म है उसका नाम ज्ञानावरण कर्म है। जिस प्रकार स्खूथ लेघ को आवृत कर लेता है इसी तरह यह कर्म आत्मा के इल ज्ञान गुण को ढक देता है १। प्रतिहार (द्वारपाल ) जिम तरह राजा के दर्शन नहीं होने देता उसी प्रकार आत्माके दर्शन उपयोग को जो ढक देता है-उले प्रकट नहीं होने देता है उस कर्म का नाम दर्शनावरण कर्म है २ ।जिस प्रकार मधु(शहद)लिप्त तलवार के चाटनेसे जीभ कट जाती है और मधु का स्वाद भी आता है इसी प्रकार जिसके द्वारा जीव को सुख दुःख दोनों का अनुभव होता विन valang अंतराय-अन्तरायं 4 तय ४ छ (८). ભાવાર્થ-જીવનું લક્ષણ જ્ઞાનપયોગ અને દર્શનપગ છે, જ્ઞાનેપગને રેકનાર–આવરણ કરનાર છે એનું નામ જ્ઞાનાવરણ કર્મ છે. જેમ સૂર્ય મેઘને આવૃત કરી લે છે આ પ્રમાણે એ કર્મ આત્માના આ જ્ઞાનગુણને ઢાંકી દે છે. (૧) પ્રતિહાર-દ્વારપાળ જે રીતે રાજાનું દર્શન થવા દેતું નથી એ જ પ્રમાણે આત્માના દર્શન ઉપગને જે ઢાંકી દે છે-એને પ્રગટ થવા નથી દેતું એ કર્મનું નામ દર્શનાવરણ કર્મ છે. (૨) જે પ્રમાણે મધુર લિસ તરવારને ચાટવાથી જીભ કપાઈ જાય છે અને મધુને સ્વાદ પણ આવે છે. એજ પ્રમાણે જેના દ્વારા જીવને સુખ દુઃખ બન્નેને અનુભવ થાય છે તે વેદનીય उ०७३
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy