SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० ३२ प्रमादस्थानवर्णने विकृतिस्वरूपनिरूपणम् ५५६ f रागद्वेषवतामेव जीवानां विकृति जयिते सा किं स्वरूपा इति प्रोच्यतेमूलम् - कोहं चे माणं च तहेव सायं, लोभ दुगुलं अरई रई थे । हौस भयं सोग पुमिथैिवेयं, नपुंसवेयं विविहे ये भवे ॥ १०२ ॥ आवर्जई एंव मणेरू, एवंविहे कामगुणेसुसत्तो । २ - अने ये एयपैभवे "विसेसे, कारुण्णदीने हिरिमे वईस्से ॥१०३॥ छाया -- क्रोधं च मानं च तथैव सायां, लोभं जुगुप्सां र रति च । हासं भयं शोकं पुं स्त्रीवेदं, नपुंसकवेदं विविधांच भावान् ॥१०२॥ आपद्यते एवमनेकरूपान् एवंविधान् कामगुणेषु सक्तः । - अन्यॉश्च एवाभवान् विशेपान, कारुण्यदीनः ड्रीमान् द्वेष्यः॥ १०३ ॥ टीका - ' कोहं च ' इत्यादि -- 9 कामगुणेषु = शब्दादिविषयेषु, सक्तः =अनुरक्तः, उपलक्षणत्वाद्वेषवांश्च जीवः । कारुण्यदीनः कारुण्याऽऽस्पदिभूतोदीन - इति मध्यमपदलोपी समासः, अत्यन्तदीनः सन् हीमान् = लज्जायुक्तः सन् क्रोधादि संयुक्तो हि जीवः, इहैव प्रीतिविनाशादिकं दोषमनुभवन, परत्र च अतिकटुकं तद्विपाकं मनसि चिन्तयन्, अतिदैन्यं लज्जां च प्रायशः प्राप्नोति । तथा द्वेष्यः- तत्तदोष दुष्टत्वात्सर्वस्यापि विरोधी सन् रागद्वेष युक्त जीवोंको ही विकृति होती है, वह विकृति किस प्रकार - की होती है सो कहते हैं-- 'कोहं च' इत्यादि । 'अन्वयार्थ - - (कामगुणेसु ससो - कामगुणेषु सक्तः) शब्दादिक विषयोंमें राग करनेवाला तथा द्वेष करनेवाला जीव (करुण्यदीने - कारुण्यदीनः) अत्यंत करुणाका पात्र बनकर बिलकुल दीन बन जाता है । क्रोधादिकसे संयुक्त 'जीव इस लोक में प्रीति विनाश आदि दोषका अनुभव करता हुआ परलोकमें उसके अतिकटुक विपाकका सनमें विचार कर अति રાગદ્વેષ ચુત જીવને જ વિકૃતિ થાય છે, એ વિકૃતિ કયા પ્રકારની થાય छेतेने हे छे." कोहं च " त्याहि ! अन्वयार्थ ---कामगुणेसु सत्तो - कामगुणेषु सक्तः शब्दादि विषयोभां राज ४२वावाणा तथा द्वेष उरवावा व कारुण्यदीने - कारुण्यदीनः अत्यंत ४३ाने यात्र मनीने तदन हीन मनी लय छे, तथा हिरिमे-ड्रीमान् सन्नवाणी अनी જાય છે. ક્રોધાક્રિકમાં સંકળાયેલે જીવ આ લેાકમાં પ્રીતિ વિનાશ આદિ દોષાના અનુભવ કરતાં કરતાં પરલેાકમાં એનાં ખૂબ જ કડવા વિપાકના મનમાં
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy