SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ ५५२ उत्तराध्ययनसूत्रे शरीर मानसम्घा, स्तोकमपि अल्पमपि दुखं न करोति, पूर्वार्दैन रागयुक्तस्य दोषः प्रदर्शितः । परार्डेन तु रागरहितस्य गुणो निगदितः ॥ १०० ॥ ननु कामभोगेषु कारणेषु विद्यमानेषु रागद्वेषरूपकार्यस्योत्पत्ति सम्भावनया न कश्चिद्वितरागः सम्भवति, तत्कथमस्य दुःखाऽभावः स्यादिति चेत्, उच्यतेमूलम्-नै कासभोगा समेयं उर्वति, यावि भोगा विगइं उर्वति । 'जे तप्पओली य परिग्गेही य, सो ते मोहाविघ्इ उँवेइ ॥१०१॥ छाया-न कामभोगाः समतां उपयान्ति, न चाऽपि भोगा विकृति उपयान्ति । यस्तत्प्रद्वेषी च परिग्रही च, स तेषु मोहात् विकृति उपैति ॥ १०१ ॥ टीका-'न कामभोगा' इत्यादि कामभोगाः-कामौ-शब्दरूपे, भोगा-गन्धरसस्पर्शाः, तौ च भोगश्चेति, कामभोगाः शब्दाऽदयः । समताम् समभावम्-रागद्वेषोऽभावरूपां प्रति हेतुत्वं स्मरण आदि रूप भाव (कयाइ-कदाचित् ) किसी भी कालमें (थोवंपिस्तोकमपि) जरा सा भी (किंचि-किञ्चित् ) शारीरिक एवं मानसिक दाक्खं न करेंति-दुःखं न कुर्वन्ति) दुःख नहीं उत्पन्न करते हैं। भावार्थ-जो मनुष्य इन्द्रियों के विषयों में एवं मनके संकल्प विकल्परूप भावोंमें रागद्वेष किया करते हैं वे ही सदा दुःखी होते हैं। परन्तु जो वितराग हैं वे इन विषयों द्वारा किसी भी समय किश्चित् मात्र भी दुःख नहीं पाते हैं। इस तरह रागी दुःखी होता है और वीतरागी दुःखी नहीं होता है। यह बात इस गाथा द्वारा सूत्रकारने कही है ॥१०॥ कामभोगरूप कारणों के विद्यमान होने पर रागद्वेषरूप कार्य अवप्रभावी हैं इसलिये कोई भी वीतराग नहीं हो सकता तो फिर दुःखका विषय तभन भननु २२९ माहि३५मा कयाइ-कदाचित् छ ५ सन्नगामा शोपि-स्तोकमपि ४२॥ १२॥ ५y किंचि-किञ्चित् शारी२ि४ मन मानसि४ दःखं न करे ति-दुःखं न कुर्वन्ति हु: उत्पन्न ४३ शsो नथी. ભાવાર્થ-જે મનુષ્ય ઈન્દ્રિયોના વિષયોમાં અને મનના સંકલ્પ વિકલ્પ ૩૫ ભાવમાં રાગદ્વેષ કર્યા કરે છે તે જ સદા દુખી રહ્યા કરે છે. પરંતુ જે વિતરાગ છે તે, આ વિષ દ્વારા કેઈ પણ સમયે કિચિત માત્ર પણ દુઃખ પામતા નથી. આજ રીતે રાગી દુઃખી થાય છે. અને વીતરાગી દુઃખી થતા નથી. એ વાત આ ગાથા દ્વારા સૂત્રકારે બતાવેલ છે. ૧૦૦ કામગ રૂપે કારણે વિદ્યમાન હોવાથી રાગદ્વેષ રૂપ કાર્ય અવશ્ય ઉપય જ છે. આ કારણે કઈ પણ વીતરાગ ન થઈ શકે તો પછી દુઃખને
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy