SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ ६५० उत्तराध्ययनसूत्रे गतः, एवमेव दुःखौघपरम्पराः उपेंति, तथा प्रद्विष्टचित्तश्च यत् कर्म चिनोति, तस्य विपाके पुनर्मुखं भवति, शेष व्याख्या पूर्ववत् ॥ ९८ ॥ भावविपये रागद्वेषयोरनुद्धरणे दोषा उक्ताः, अथ तदुद्धरणे गुणमाहमूलम्-भावे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण। नै लिप्पई भवमझे वि संतो, जलेण वा पुक्खरिणीपलासं ॥९९ छाया-भावे विरक्तः मनुजः विशोका, एतया दुःखौघपरम्परया । न लिप्यते भवमध्येऽपि सन् , जलेन इत्र पुष्करिणी पलाशम् ॥१९॥ टीका-'भावे विरत्तो' इत्यादि भावे इष्टानिष्टस्मरणात्मके, मनोज्ञाऽमनोज्ञवस्तुगोचरे वा, विरक्तः-रागरहितः, द्वेषरहितश्च, अतएव-विशोको मनुजः, भवमध्येऽपि सन् एतया, दुःखौघपरम्परया, न लिप्यते, जलेन पुष्करिणी पलाशमिव, इत्यन्वयः शेष व्याख्या पूर्ववत् ॥ ९९ ॥ इसी तरह (दुक्खोहपरंपराओ-दुःखौघपरम्पराः) दुःखोंकी परम्पराको (उवेइ-उपैति) प्राप्त करता है। तथा (पदुट्ठचित्तो य ज कम्मं चिणाइ तस्स विवागे पुणो दुहं होइ-प्रद्विष्टचित्तः यत्कर्म चिनोति तस्य विपाके पुनः दुःखं भवति) प्रद्विष्टचित्त बनकर यह जीव जिन कर्मों का बंध करता है उन कर्मों के विपीक समयमें पुनः दुःखी होता है ॥९८॥ __भावविषयक रागद्वेषके नहीं हटाने में दोष कहे, अब तद्विषयक रागद्वेषके हटानेमें गुण कहते हैं--'भावे' इत्यादि। इष्ट अनिष्ट पदार्थके स्मरणरूप भावमें अथवा मनोज्ञ एवं अमनोज्ञ वस्तको विषय करनेवाले भावमें रागद्वेष रहित हुआ प्राणी शोक रहित होता है। ऐसा प्राणी संसारके बीचमें रहता हुआ भी इस दुःख परम्पपरपरः मानी ५२५२।२ उवेइ-उपैति प्रात ४२ छ. तथा पदचित्तो य ज कम्म चिणाइ तस्स विवागे पुणो दुहं होइ-प्रद्विष्टचित्तः यत् कर्म चिनोति तस्य विपाके पनः दःखं भवति प्रविष्ट वित्तवाणी थन से १२२ उभाना म કરે છે એ કર્મોના વિપાક સમયમાં તે ફરીથી દુઃખી થાય છે. ૯૮ ભાવ વિષયક રાગ દ્વેષને ન હટાવવાના દેષને કહી બતાવ્યા, હવે તે विषयना रागद्वेषन इटावाना गुणने ४ छ–“भावे" त्याह! ઈટ તેમજ અનિષ્ટ પદાર્થના સ્મરણરૂપ ભાવમાં અથવા મનોજ્ઞ તેમજ ---જ્ઞ વસ્તુને વિષય કરવાવાળા ભાવમાં રાગ દ્વેષ રહિત બનેલ પ્રાણ ત હોય છે. આ જીવ સંસારની વચમાં રહેવા છતાં પણ આ
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy