SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० ३२ स्पर्शविषये द्वेषस्य दुःखकारणत्वमाह टीका - ' एमेवफासम्म ' इत्यादि स्पर्शे प्रद्वेषं गतः, एवमेव = यथा स्पर्शानुरक्तस्तथैव, दुःखौघपरम्परा, उपैति - द्विष्टचित्त यत् कर्म चिनोति तस्य विपाके पुनर्दुःखं भवति, इत्यन्वयः । यापूर्ववत् ॥ ८५ ॥ स्पर्शविपये रागद्वेषयोरनुद्धरणे दोषा उक्ताः, अथ तदुद्धरणे गुणमाहलम् - फासे विरतो मणुओ विसोगो, एएण दुक्खोहपरंपरेण । लिप्पई भझे वि संतो, जलेण वा पुक्खरिणी पलासम् ॥८६ छाया - स्पर्शे विरक्तः मनुजः विशोकः, एतया दुःखौघपरम्परया | for Hands सन्, जलेन इव पुष्करिणी पलाशम् ॥ ८६ ॥ टीका- ' फासे विरतो ' इत्यादि स्पर्शे विरक्तः, अतएव-विशोकः, मनुजः, भवमध्येऽपि सन् एतया दुःखौघपरंपरया न लिप्यते, जलेन पुष्करिणीपलाशमिव इत्यन्वयः व्याख्या पूर्ववत् ॥ ८.६ ॥ ॥ इति स्पर्शनेन्द्रियप्रकरणम् ॥ 1 स्पर्श विषयक राजको अनर्थका हेतु कहा अब तद्विषयक द्वेष भी अनर्थका हेतु होता है सो कहते हैं - 'एमेव' इत्यादि । स्पर्श विषय में प्रदेषको प्राप्त हुआ प्राणी इसी तरह से दुःखोंकी पर - पराको भोगता है । क्यों कि जो द्वेषचित्तवाला होता है वह कर्मों का बंध करता है और वे कर्म अपने उदयकालमें उस जीवको बार २ दुःखित ही करते हैं ॥ ८५ स्पर्श विषय रागद्वेषके नहीं हटाने में दोष कहे अब उनके हटाने में गुण कहते हैं - 'फासे विरतो' इत्यादि । स्पर्श विषय में विरक्त बना हुआ पुरुष शोक रहित हो जाता है । तथा वह संसारमें रहता हुआ भी पूर्वोक्त दुःख परम्परासे लिप्त नहीं સ્પર્ધા વિષયક રાગને અનના હેતુ કહ્યો, હવે તવિષયક દ્વેષ પણુ अनर्थता हेतु होय छेतेने हे छे- “ एमेव " इत्यादि । સ્પર્શી વિષયમાં પ્રદ્વેષને પ્રાપ્ત થયેલ પ્રાણી આજ પ્રમાણે દુઃખાની · પર’પરાને ભાગવે છે કેમકે, જે દ્વેષ ચિત્તવાળા થાય છે એ કર્મોના અધ કરે છે અને એ કમ પેાતાના ઉદય કાળમાં એ જીવને વારવાર દુઃખીજ કરે છે.૮૫।। સ્પર્શી વિષયક રાગદ્વેષને ન હટાવવાના દોષને કહ્યા, હવે તેને હટાવवाना गुणने आहे छे.- " फासे विरत्तो " इत्याहि ! સ્પર્શી વિષયમાં વિરક્ત મની રહેલ પુરૂષ શાક રહિત થઇ જાય છે, તથા એ સંસારમાં રહેવા છતાં પણ પૂર્વોક્ત દુઃખ પર પરાથી લિપ્ત નથી થતા. જેમ :
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy