SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० ३२ प्रमादस्थानवर्णने जिहुवेन्द्रियनिरूपणम् ५२९ टीका--'रसाणुरत्तस्स' इत्यादि-- एवं रसानुरक्तस्य नरस्य कदाचित् किञ्चित् सुखं कुतो भवेत् , तत्र रसानुरागे तथा-उपभोगेऽपि-रसोपभोगेऽपि, क्लेशदुख भवति, यस्य-उपभोगस्य कृते दुख निवत्तयति, इत्यन्वयः शेष व्याख्या पूर्ववत् ॥ ७१॥ ___एवं रसविषये रागोऽनर्थहेतुरित्युक्तम् , अथ तत्र द्वेषोऽप्यनर्थहेतुरित्याहमूलम्-एमेवे रेसम्मि गओ पेओसं, उवेई दुक्खोहपरंपराओ। पदुट्ठचित्तोय चिणाइ कम्म, जं से पुणो होई दुहं विवाँगे ॥७२ छाया--एवमेव रसे गतः प्रद्वेष, उपैति दुःखौघपरम्पराः । __प्रद्विष्टचित्तश्च चिनोतिकर्म, यत्तस्य पुनः भवति दुख विपाके ॥७२॥ टीका---' एमेव रसम्मि' इत्यादि रसे प्रद्वेषं गतः, एवमेव यथा रसानुरक्तस्तथैव, दुःखौघपरम्पराः, उपैति, तथा-प्रद्विष्टचित्तश्च यत् कर्म चिनोति, तस्य विपाके पुनदुखं भवति । इत्यन्वयः। शेष व्याख्या पूर्ववत् ॥ ७२ ॥ ___उक्त अर्थको ही फिर कहते हैं--'रसाणु' इत्यादि। - इस प्रकार जो प्राणी रसमें अनुरक्त मतिवाला होता है उसको कहीं पर कुछ भी सुख नहीं मिलता है। जिस रसानुरागमें तथा उस रसके उपभोगमें भी जब क्लेश एवं दुःख भोगता है तो पता नहीं उसके उपभोग करनेके लिये क्यों यह लालायित रहता है और क्यों उसके उपभोग करने के निमित्त दुःख भोगता है ? ॥७१॥ रसविषयरागको अनर्थका हेतु कहा अब देषको अनर्थका हेतु कहते हैं-'एमेव' इत्यादि। ये मर्थन शथी ४ छ.-" रसाणु" त्याहि. આ પ્રમાણે જે પ્રાણી રસમાં અનુરક્ત મતિવાળે થાય છે એને કઈ પણ સ્થળે કાંઈ પણ સુખ મળતું નથી. જે રસાનુરાગમાં તથા એ રસના ઉપગમાં પણ જ્યારે કલેશ અને દુઃખભગવે છે તે ખબર નહી કે, આને ઉપભેગ કરવામાં તે શા માટે લવલીન બની રહે છે. અને કેમ એનો ઉપભેગ કરવા નીમિત દુઃખ ભોગવે છે. ૭૧ રસ વિષય રાગને અનર્થને હેતુ કહ્યો, હવે શ્રેષને અનાથને હેતુ કહે છે" एमेव" त्याह! રસમાં જે છેષ કરે છે એ પણ એવી પૂર્વોક્ત દુઃખ પરંપરાને ભગવે છે उ०६७
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy