SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० ३२ प्रमादस्थानवर्णने रागस्य दुःखकारणेत्वमाह ५०९ उक्तमर्थं निगमयितुमाहमूलम्-सदा रत्तस्स नरस्त एवं कत्तो सुहं होज कयाई किंचिं। तत्थोपभोगेवि किलेसदुखं, निवत्तई जस्स कए ण दुक्ख॥४५॥ छाया-शब्दानुरक्तरस्य नरस्य एवं, कुतः सुखं भवेत् कदाचित् किंचित् । ___ तत्रोपभोगेपि क्लेशदुखं, निर्वतयति यस्य कृते खलु दुःखम् ।। ४५॥ टीका-'सद्दानुरत्तस्स' इत्यादि एवं शब्दानुरक्तस्य नरस्य कदाचित् किञ्चित् सुखं कुतो भवेत् , तत्र शब्दानुरागे, तथा उपभोगेऽपि क्लेशदुखं भवति, यस्य कृते दुखं निवर्तयति। व्याख्या पूर्ववत् ॥ ४५ ॥ एवं शब्दविषये रागोनर्थहेतुरित्युक्तम् । तत्र द्वेषोऽप्यनर्थहेतुरित्याहमूलम्-एमेव सदम्मि गओपऔसं उवेई दुक्खोहपरम्पराओ । पदुट्ठीचंत्तो य चिणाइ कम्मं, "से पुणोहोई दुहं विवागे॥४६॥ छाया-एवमेव शब्दे गतः प्रद्वेष, उपैति दुःखौघपरम्परोः । ___ प्रद्विष्ट चित्तश्च चिनोति कर्म, यत्तस्य पुनर्भवति दुख विपाके॥४६॥ टीका-'एमेव सद्दम्मि' इत्यादि शब्दे प्रद्वेषं गतः, एवमेव दुःखौघपरम्पराः उपैति, तथा-प्रद्विष्टचित्तश्च यत कर्म चिनोति, तस्य विपाके पुनर्दुःखं भवति, इत्यन्वयः । व्याख्या पूर्ववत् ॥४६॥ उक्त अर्थको समाप्त करते हुए सूत्रकार कहते हैं'सदाणुरत्तस्स' इत्यादि। इसका अर्थ देखो पीछे इसी अध्ययनकी बत्तीस ३२वीं गाथामें॥४५॥ 'एमेव' इत्यादि। इसका अर्थ और भावार्थ पीछे इसी अध्ययनकी तेतीस ३३वों गाथामें लिख दिया गया है। वहाँ वह अर्थरूपको लेकर लिखा गया है तब कि इसके अर्थ करने में वह शब्दको लेकर लगा लेना चाहिये ॥४६॥ से मथन समास उशन सूत्रा२ ४९ छ-" सहाणुरत्तस्स" त्याह. આને અર્થ જુઓ અગાઉ કહેવાઈ ગયેલ ગાથા ૩૨ માં ૪પા “एमेव" त्याह! આને અર્થ અને ભાવાર્થ આ અધ્યયનની ૩૩ મી ગાથામાં કહેવાઈ ગયેલ છે. ત્યાં તેને અર્થરૂપ ભાવાર્થથી કહેવામાં આવેલ છે. ત્યાંથી એને અર્થ કરવામાં એ શબ્દોને લઈને જેડી લેવા જોઈએ. માદા
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy