SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ ५०२ उत्तराध्ययनसूत्र छाया--यश्चापि द्वेष समुपैति तीव्र, तस्मिन् क्षणे स तु उपैति दुःखम् । ___ दुर्दान्तदोषेण स्वकेन जन्तुः, न किंचित् शब्दोऽपराध्यति तस्य ॥३८॥ टीका-'जे यावि' इत्यादि यश्च जन्तुस्तीबं द्वषं समुपैति, स तु तस्मिन्क्षणेऽपि स्वकेन दुर्दान्तदोषेण दुःखमुपैति । शब्दः-खरकर्कशादिरूपो ध्वनिः, तस्य किञ्चित् नापराध्यति इत्यन्वयः । व्याख्या प्राग्वत् ॥ ३८ ॥ मूलम्---एगंतरत्तो इरंलि सहे, अतालिले से कुणइ पओसं । दुक्खस्स संपील सुवेइ बाले, न लिप्पई तेण मुंणी विरोंगो॥३९॥ छाया-एकान्तरक्तो रुचिरे शब्दे, अतादृशे स करोति मद्वेषम् । दुःखस्य सम्पीडमुपैति वालः, न लिप्यते तेन मुनिर्विरागः ॥३९॥ टीका-' एगंतरत्तो' इत्यादियस्तु रुचिरे शब्दे एकान्तरक्तः, स बालः, अतादृशे, प्रद्वेपं करोति । अतएव पहले शब्द विषयक रागका फल कहा, अब शब्द विषयक द्वेषका फल कहते हैं-'जेया वि' इत्यादि। अन्वयार्थ-(जे यावि जंतू तिव्वं दोसं सतुवेइ-यश्च जन्तुः तीनं द्वेष समुपैति) जो प्राणी अमनोज्ञ शब्दोंमें तीव्र द्वेष करता है वह (तसि क्खणे सेएणं दुदन्त दोसण दुक्ख उवेई-तस्मिन् क्षणे स्वकेन दुर्दान्तदोषेण दुःखम् उपैति) उसी क्षणमें अपने दुन्ति दोपसे शारीरिक एवं मानसिक दुःखको प्राप्त करता है। इस तरह (लस्स-तस्य) अमनोज्ञ शब्दमें द्वेष करनेवालेका वह (सदे-शब्दः) अमनोज्ञ शब्द (न किंचि अवरज्जई-न किञ्चित् अपराध्यति) कुछ भी अपराध नहीं करता है ॥३८॥ પહેલાં શબ્દ વિષયક રાગનું ફળ કહ્યું, હવે શબ્દ વિષયક દ્વેષનું ફળ छ-"जे यावि" त्या! सस्क्याथ-जे यावि जंतू तिव्वं दोसं समुवेइ-यश्च जन्तुः तीव्र द्वेष समुपैति જે પ્રાણી અમનેશ શબ્દમાં અત્યંત ઠેષ કરે છે, રૂચિર શબ્દમાં એકાંતરૂપથી अत्यंत मनु२४त ते मे मते तंसिक्खणे सोएणं दुद्दतदोसेण दुक्ख उवेइतमिन् क्षणे स्वकेन दोषेण दुःखम् उपैति पाताना हात होषथी शारी२ि४ भने मानसि हुमत प्राप्त ४२ छ मा प्रमाणे तस्स-तस्य मनाश श७४मा द्वेष ४२११नु से सह-शब्दः ममना श५४ न किंचि अवरजइ-न : - अपराध्यति xis ] भडित ४३री शत नथी. ॥३८॥
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy