SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ ५०० उत्तराध्ययनसूत्रे छाया-बन्दस्य श्रोत्रं ग्रहणं वदन्ति, श्रोत्रस्य शब्दं ग्रहणं वदन्ति । रागस्य हेतुं समनोज्ञमाहुः, द्वेषस्य हेतुं अमनोज्ञमाहुः ।।३६ ।। टीका-'सहस्स' इत्यादि श्रोत्रं-शब्दस्य, ग्रहणं वदन्ति, शब्दं श्रोत्रस्य ग्रहणं वदन्ति, समनोज्ञं रागस्य हेतुमाहुः । अमनोज्ञं द्वेषस्य हेतुमाहुः इत्यन्वयः व्याख्याता पूर्ववत् ।। ३६ ।। किं च मूलम्-सदेखें जो गिदि मुवेइ तिव्वं, अकालियंपोवई से विणासं। रागाउरे हरिणमिएँव्व मुंढे, संदे अतित्ते संमुवेइ मच्चुं ॥३७॥ अन्वयार्थ--सहस्स गहणं सोयं वयंति सोयस्स गहणं सदं वयंतिशब्दस्य ग्रहणं श्रोत्र वदन्ति,श्रोत्रस्य ग्रहणं शब्दं वदन्ति) अपने विषयभूत शद को ग्रहण करने वाली श्रोत्र इन्द्रिय मानी गइ है। तथा श्रोत्र इन्द्रिय का विषय शब्द माना गया है। इस तरह शब्द और श्रोत्र इन्द्रिय में ग्राह्यग्राहक संबंध कहा गया है। (समणुण्णं रागस्स हडं आहु अमणुण्णं दोसस्स हेउं आहु-समनोज्ञ रागस्य हेतुं आहुः अमनोज्ञ द्वेषस्य हेतुं आहुः) मनोज्ञ शब्द राग का हेतु तथा अमनोज्ञ शब्द द्वेषका हेतु कहा गया है। भावार्थ-तीर्थकारादिकों ने ऐसा कहा है कि शब्द और श्रोत्र इन्द्रिय का परस्पर में ग्राह्य ग्राहक संबंध है। शब्द ग्राह्य एवं श्रोत्र ग्राहक है। मनोज्ञ और अमनोज्ञ के भेद से शब्द दो प्रकार के होते हैं। इनमें मनोज्ञ शब्द राग का एवं अमनोज्ञ शब्द द्वेषका कारण बनता है ॥३६॥ ___मक्याथ-सहस्स गहणं सोयं नयति-शव्दस्य ग्रहणं श्रोत्रं वदन्ति पोताना વિષયભૂત શબ્દને ગ્રહણ કરવાવાળી શ્રોત્ર ઈન્દ્રિયને માનવામાં આવે છે તથા सोयस्य गहणं सह वयंति-श्रोत्रस्य ग्रहणं शब्दं वदन्ति श्रोत छन्द्रियन विषय શબ્દ માનવામાં આવેલ છે. આ પ્રમાણે શબ્દ અને શ્રોત ઈન્દ્રિયમાં ગ્રાહ્ય तभर आना समय माम मावस छ. समणुणं रागस्स हे आहु अमणुण्णं दोसस्स हे आहु-समनोज्ञ रागस्य हेतु आहुः अमनोज्ञ द्वेषस्य हेतु आहुः भनाई ४ २॥गन तु छ, तथा समना श६ देषन हेतु કહેવામાં આવેલ છે. - ભાવાર્થ –તીર્થંકરાદિકેએ એવું કહે છે કે, શબ્દ અને શ્રોત ઈન્દ્રિયને પરસ્પરમાં ગ્રાહ્ય અને ગ્રાહકનો સંબંધ છે. શબ્દ ગ્રાહ્ય અને શ્રોત્રગ્રાહક - - * ન અને અમને જ્ઞના ભેદથી શબદ બે પ્રકારના હોય છે. આમાં મને જ્ઞ * मन ममना शह द्वेषनु ॥२५ मन छ. ॥३६॥
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy