SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. ३२ द्वेषस्यानर्थरूपत्वनिरूपणम् । ४९५ न स्यादित्यर्थः, सर्वदा दुःखमेव भवेदिति भावः । कस्मात् कारणात् सुखं न स्यादित्याशझ्याह-' तत्थ' इत्यादि । तत्र-रूपानुरागे, तथा उपभोगेऽपिरूपस्योपभोगेऽपि क्लेशदुःख-क्लिश्यते येन स क्लेशः-अतृप्तिलाभरूपस्तज्जनितं दुःखं भवति । स उपभोगः कथंभूतः ? इत्याह-यस्य कृते दुःखं निर्तयति-यस्य रूपवद्वस्तुनः कृते हेतोः स्वात्मनः कष्टसुत्पादयति । यस्योपार्जने दुःखं तस्मिन् प्राप्तेऽपि दुःखं भवतीति भावः । 'ण' इति वाक्यालंकारे ॥ ३२ ॥ __ एवं रूपविषये रागोऽनर्थ हेतुरित्युक्तम् , अथ तत्र द्वेषोऽप्यनर्थहेतुरित्याहमूलम्-एमेव रूवम्मि गओ पंओसं, उवेइ दुक्खोहपरंपराओ। पदुद्दचित्तो य चिणाइ कम्म, जं से पुणो होई दुहं विवाग॥३३ . छाया-एवमेव रूपे गतः प्रद्वेषम् , उपैति दुःखौघपरम्पराः। . प्रद्विष्टचित्तश्च चिनोति कर्म, य तस्य पुनर्भवति दुःखं विषाके ॥३३॥ कदाचित् किञ्चित् सुखं कुतः) किसी भी समय में कुछ भी सुख कैसे हो सकता है। उसको तो सर्वदा दुःख ही होता है। क्योंकि (जस्ल कए दुक्खं निव्वत्तइ तत्व उपभोगे वि किलेस दुक्ख-यस्य कृते दुखम् निर्वतयति तत्र उपयोगेऽपि क्लेश दुःखम् ) जिस रूप विशिष्ट वस्तु के उपाजन में जब दुःख प्राप्त होता है तो उस रूपानुराग मे तथा उसके उपयोग में अतृप्ति जन्य दुःख क्यों नहीं होगा-अवश्य ही होगा। भावार्थ--रूपानुरक्त पुरुषको किसी भी समय यहां पर भी कुछ भी सुख नहीं मिलता है । कारण कि जब उसके उपार्जन करने में ही प्राणी को दुःख होता है तो उसके उपभोग करने में सुख कैसे मिल सकता है। वहां पर भी दुःख ही मिलेगा ॥ ३२ ॥ कुतः ५ समये ५] सुम शत भजी श ? मेना माटे तो सहा साहु: : निर्भाए थ यू४यु डाय छे. भडे, जस्स कए दुक्ख निवत्तइ तत्थ उवभोगे वि किलिसदुक्ख-यस्य कृते दुखम् निवर्तयति तत्र उपयोगेऽपि क्लेशदुःखम् २ ३५विशिष्ट वस्तुने मेलामा हु:५ प्रात थाय छे तो पछी રૂપ અનુરાગમાં તથા તેના ઉપયોગમાં અતૃપ્તિ જન્ય દુઃખ કેમ ન થાય? सवश्य थाय १. . | ભાવાર્થ-રૂપની પાછળ બહાવરા બનેલ મનુષ્યોને કોઈ પણ સમયે કાંઈ પણ સુખ મળતું નથી. કારણ કે જ્યારે તેને મેળવવામાં જ પ્રાણીને દુઃખ થાય છે તો પછી તેને ઉપભોગ કરવામાં સુખ કયાથી મળી શકે છે ત્યાં પણ તેના માટે તો દુઃખ જ દુઃખ રહેવાનું પ૩રા
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy