SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ ४९० उत्तराध्ययनसूत्रे च रूपवद्वस्तु मम संपद्यतामित्याकाङ्क्षा वशादतिशय दुःखयुक्तः सन्, लोभाऽविलः =लोभमलिनीकृतचित्तः, परस्य = अन्यस्य, अदत्तं रूपवद्वस्तु आदत्ते=गृह्णाति॥२९॥ अदत्तादाने कृते ये दोषा भवन्ति तानाहमूलम्-तण्हाभिभूयेस्स अदत्तहारिणो, रूवे अत्तित्तस्स पैरिग्गहे ये । मार्यामुसंड्डूई लोभदोसा, तत्थीवि दुक्खा ने विमुच्चई से " ॥३०॥ छाया - तृष्णाऽभिभूतस्य अदत्तहारिणः, रूपे अतृप्तस्य परिग्रहे च । मायामृषा वर्द्धते लोभदोषात् तत्रापि दुःखान्न विमुच्यते सः ॥ ३० ॥ टीका' तहाभिभूयस्स' इत्यादि रूपे= रूपषिषयके, परिग्रहे - मूर्च्छाम के अतृप्तस्य - असन्तुष्टस्य च तृष्णाभिभूतस्य- लोभवशवर्तिनः, अत एव - अदत्तहारिणः - अदत्तादानशीलस्य, लोभदोलोभाविलः) लोभसे मलिन चित्त होकर (परस्स आयइयं अदत्तं - परस्य अदत्तम् आदते) दूसरे की अदत्त वस्तुको लेता है अर्थात् चोरी करता है । भावार्थ - जो प्राणी मनोज्ञ रूप के विषय में भी संतुष्ट नहीं रहता हैं तथा जो प्रथम सामान्य रूप से पश्चात् विशेष रूप से रूप में विमोहित मति हो जाता है, ऐसे प्राणी रूप में असंतुष्ट हो कर सदा दुःखी ही बना रहता है और दूसरों की रूपविशिष्ट वस्तु को भी बिना पूछे ही उठाने में तत्पर रहता है ||२९|| अदत्तादान में क्यार दोष हैं ? सो कहते हैं - ' तहा० इत्यादि । अन्वयार्थ - (परिग्गहे रूवे - परिग्रहे रूपे) परिग्रह स्वरूप रूप में (अतित्तस्स-अतृप्तस्य) असन्तुष्ट तथा (तण्हाभिभूयस्स - तृष्णामिभूनस्य) तृष्णा अनेस मे आणी पछी लोभाविले-लोभाविलः बोलथी भविन चित्त थर्धने परस्स आयइयं अदत्तं-परस्य अदत्तम् आदत्ते खोलनी महत्त वस्तुने त्ये छे, અર્થાત્ ચારી કરે છે. ભાવા—જે પ્રાણી મનેાજ્ઞરૂપના વિષયમાં પણ સ ંતેષ અનુભવી શકતા નથી તથા જે પ્રથમ સામાન્ય રૂપથી અને પછીથી વિશેષરૂપથી રૂપમાં વિહિત મતિવાળા થઈ જાય છે એવા પ્રાણી રૂપની પાછળ અસતુષ્ટ થઈને સદા દુઃખી જ રહ્યા કરે છે. અને ખીજાની રૂપ વિશિષ્ટ વસ્તુને લઇ લ્યે છે, અર્થાત गोरी रे छे. ॥२८॥ અદત્તાદાનમાં કયા કયા દોષ છે? એને કહે છે. VET" Sele! अन्वयार्थ–परिगहे रूवे - परिग्रहे रूपे परिअड स्वयं मां अत्तित्तस्स असंतुष्ट तथा तण्हाभिभूयस्य - तृष्णाभिभूतस्य तृष्णाथी अभिभूत
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy