SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० ३२ प्रमादस्थानवर्णने चक्षुरिन्द्रियनिरूपणम् ४७९ एतेन रूपचक्षुषोहिग्राहकभावप्रदर्शितः । अतएवाह-रागस्स' त्यादि, समनोझं मनोज्ञेन-ग्रोण रूपेण सह वर्तत इति समनोज़-रनोज्ञरूपयिषयकं मनोज्ञ. रूपानुपङ्गिचक्षुरित्यर्थः, तत् रागस्य हेतुं कारणं वदन्ति । तथा-अमनो अमनोज्ञरूपविषयकं, अमनोज्ञरूपानुषङ्गिचक्षुरिति यावत् , द्वेषस्य हेतुं वदन्ति । रूपं रागद्वेष कारणमितिपूर्वगाथया प्रदर्शितम् , चक्षुश्च रागद्वेषकारणमित्यनया गाथया प्रदर्शितम् । एवं च रूपचक्षुषोः सहितयोरेव रागद्वेषजनकत्वाद्रूपे चक्षु ने प्रवर्तयेदिति चक्षुर्निग्रहः कर्तव्य एवेति भावः ॥ २३ ॥ लाभ ? इस पर सूत्रकार कहते हैं-स्वस्त' इत्यादि। अन्वयार्थ-(चक्र रूवल गहणं वयंति रूवं चक्रचुरल गहणं व्यंतिचक्षुः रूपस्य ग्रहणं वदन्ति रूपं चक्षुषः ग्रहणं बदन्ति) नेत्र इन्द्रिय रूपका ग्राहक साना गया है तथा रूप नेत्र इन्द्रियका ग्राह्य माना गया है। इस तरह नेत्रइन्द्रिय और रूपमें ग्राह्यग्राहक भाव है । इसलिये (समणुलं-- समनोज्ञम् ) मनोज्ञरूप विषयक चक्षुको (रागस्स हेउं आहु-रागस्य हेतुमाहुः) रागका हेतु तीर्थंकरादिक देवोंने कही है तथा (अलगुण-अमनोज्ञम् ) अमनोज्ञ-अमनोज्ञरूप ग्राहक चक्षुको उन्होंने (दोलस हेडं आहुद्वेषस्य हेतुं आहे:) द्वेषका कारण कहा है। भावार्थ-यहां "चक्षुरिन्द्रिय निग्रहके योग्य नहीं है कारण कि रागद्वेषका जनक रूप ही है" इस शंकाका समाधान सूत्रकारने किया है वे कहते हैं कि अपने २ विषय सहित इन्द्रियां ही मोही जीवको अपने २ विषयमें रागद्वे पकी जनक होती हैं। कारण कि इन्द्रिय और विषयका विषयमा सूत्रा२ हे छ.-" रुवस्स" त्याह। ____ मन्या -चक्खु रुवस्सगहणं वयंति रूवं चक्खुस्स गहणं वयंति-चक्षुः रूपस्य ग्रहणं वदन्ति रूपं चक्षुषः ग्रहणं वदन्ति नेन्द्रियने ३५ना या तरी માનવામાં આવેલ છે, તથા રૂપ નેત્ર ઈન્દ્રિયને ગ્રાહ્ય માનવામા આવેલ છે. આ પ્રમાણે નેત્ર ઈન્દ્રિય અને રૂપમાં ગ્રાહ્ય ગ્રાહક ભાવ છે. આ કારણે समणुन्नं-समनोजम् मनोज्ञ३५ विषय यक्षुने रागस हे आहु-रागरय हेतुमाहुः रागना हेतु तीर्थ हेवाये डेस छ. तथा अमणुन्त-अमनोज्ञम् ममताज३५ थाह याने सभणे दोसस्स हेउ आहु-द्वेषस्य हेतुं आहुः देषनु ४१२९] ४९ छे. ભાવાર્થ—અહીં “ચક્ષુરિન્દ્રિય નિગ્રહના ચગ્ય નથી કારણ કે, રાગદ્વેષને જન્માવનારરૂપ જ છે” આ શંકાનું સમાધાન સૂવારે કરેલ છે. તેઓ કહે છે કે, પિતા પોતાના વિષય સહિત ઈન્દ્રિય જ મહી જીવને પિત પિતાના વિષયમાં રાગદ્વેષને જન્માવનાર હોય છે. કારણકે, ઈન્દ્રિય અને વિષયને પર
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy