SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ ४७६ उत्तराध्ययन सूत्रे नैव कुर्यात् । अपि शब्देन चक्षुरादीनीन्द्रियाणि च मनोज्ञामनोज्ञविषयेषु न प्रवतयेदितिवोधितम् ॥ २१ ॥ विषयेषु चक्षुरादीन्द्रियप्रवृत्तौ मनसचापि यो दोषस्तं प्रत्येकमिन्द्रियाणि मनश्राश्रित्याष्टसप्तत्या गाथाभिः प्रदर्शयिष्यति, तत्र सम्मति चक्षुराश्रित्य त्रयोदशगाथाः कथयति— मूलम् - चक्खुस्स रूवं गर्हणं वैयंति, तं रागहेउं तु संन्न मार्छु । "तं दोहेउं ऊन माँहु, सँमो 'उ 'जो तेसुं स वीर्यैरागो॥२२॥ छाया -- चक्षुसो रूपं ग्रहणं वदन्ति तद् रागहेतुं तु मनोज्ञमाहुः । तद् द्वेषहेतुं अमनोज्ञमाहुः, समस्त यस्तयोः स वीतरागः ||२२|| मनोज्ञ विषयोंका चिन्तवन तक भी न करें । इसी तरह (अप्रणुन्नेसुअमनोज्ञेषु) जो रूपादिक विषय अमनोज्ञ हैं उनमें भी (मणं न कुज्जामनः न कुर्यात्) मनको न लगावे । भावार्थ - जो साधु यह चाहता है कि मनोज्ञ एवं अमनोज्ञ चक्षुरादिक इन्द्रियोंके विषयोंमें मुझे समाधि प्राप्त हो तो उसका कर्तव्य है कि वह उन विषयों में चक्षुरादिक इन्द्रियोंको प्रवर्तित करनेकी वाञ्छा न करे । इससे उन विषयोंमें उसको रागद्वेषाभाव मूलक समाधि प्राप्त हो जावेगी ॥ २१॥ विषयोंमें चक्षुरादिक इन्द्रियों की प्रवृत्ति होने पर तथा जनकी आसक्ति होने पर जो दोष उत्पन्न होते हैं वे प्रत्येक इन्द्रियों तथा मनको आश्रित करके ही होते हैं इसलिये अब सूत्रकार इसी बातको अठहत्तर ७८ गाथाओंसे कहते हैं उसमें सर्व प्रथम चतुरिन्द्रियको आश्रित करके विषय अमनोज्ञ छे, खेभा पशु मणं न कुज्जा अमणुन्नेसु-अमनोज्ञेषु ? ३याहि मनः न कुर्यात् भन न लगावे. ભાવાર્થ—જે સાધુ એવું ચાહે છે કે, મનેાજ્ઞ અને અમનેાજ્ઞ ચક્ષુ આદિક ઇન્દ્રિયાના વિષચામા મને સમાધિ પ્રાપ્ત થાય, ત્યારે એનુ' એ કવ્યુ છે કે, તે એ વિષયેામાં ચક્ષુ આદિ ઈન્દ્રિયાને પ્રવર્તિત કરવાની વાચ્છના ન કરે, આથી એ વિષયામા એમને રાગદ્વેષભાવ મૂલક સમાધી પ્રાપ્ત થાય. ારા વિષયેામાં ચક્ષુરારિક ઇન્દ્રિયાની થવાથી તેમજ મનની આસિત થવાથી જે દોષ ઉત્પન્ન થાય છે તે પ્રત્યેક ઈન્દ્રિયા તથા મનને આશ્રીત કરીને જ થાય છે. આ માટે હવે સૂત્રકાર આજ વાતને અયોતેર (૭૮ ) ગાથાઓથી
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy