SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ0 ३२ प्रमादस्थानवर्णनम् ४५७ कारणं यस्य तत् तथा, च-अपि, वदन्ति, रागद्वेषमोहाः ज्ञानावरणादि कर्मणः कारणमिति वदन्तीत्यर्थः। करस च जातिमरणस्य-जातयश्च मरणानि च जातिमरणं तस्य, अनन्तजन्ममरणानामित्यर्थः, मूल कारणं वदन्ति । जातिमरणं च-अनन्त जन्ममरणानि च दुःख-दुःखजनकत्वात् दुःखरूपं वदन्ति । एतेन रागादीनां दुःखहेतुत्वमुक्तम् । जन्ममरणसमानमपरं दुखं नास्ति । उक्तं हि मरमाणस्स जं दुक्खं, जायमाणस्स जंतुणो । तेण दुक्खेण संतत्तो, न सरइ जाइमप्पणो ॥ १॥ छाया–म्रियमाणस्य यद् दुखं, जायमानस्य जन्तोः । तेन दुःखेन संतप्तो, ल स्मरति जातिमात्मनः॥१॥इति ॥ ७ ॥ भवं-कर्म मोहप्रसव) मोहसे ज्ञानावरणीय आदि कर्म उत्पन्न होते हैं। अर्थात् रागद्वेष तथा मोह ये सब ज्ञानावरण आदि कर्मों के कारण हैं। इसी तरह (जाई मरणस्व सूलं च कम्म-जातिमरणस्य च शूलं कर्म) जाति-जन्म तथा सरणका कारण कर्म है। तथा (जाइ मरणं-जातिमरणम्) ये अनन्त जन्म और सरण दुःखजनक होनेले स्वयं दुःखरूप हैं ऐसा (वयंति-वदन्ति) तीर्थकरादिक देव कहते हैं। कहा भी है "म्रियमाणतथा जायमान जंतु के जो दुःख होता है उस दुःख से संतप्त होने के कारण वह जीव अपनी जाति की स्मृति नहीं करता हैअर्थात् मरण समय तथा जन्म लेते समय प्राणीको जो दुःख परस्पराका अनुभव होता है उसके आगे वह जीव अपना पूर्वभन्न भूल जाता है।।७। माह मना २९५ छ. २ माटे कम्मं मोहप्पभवं-कर्म मोहप्रसवं माथी જ્ઞાનાવરણીય આદિ કર્મ ઉત્પન્ન થાય છે. અર્થાત રાગ દ્વેષ તથા મેહ જ્ઞાના१२णीय माहि भानु ४२५५ छ. २मा प्रमाणे जाइमरणस्स मुलं च कम्मजातिमरणस्य च मूलं कर्म तिमि तथा भरघुनु ४२ म छे. तथा जाई मरणं-जातिमरणम् मे मन म अने भ२५ मनापाथी पाते १ દુખ રૂપ છે. એવું તીર્થકર આદિ દેવ કહે છે કહ્યું પણ છે. – “પ્રિયમાણ તથા ભાયમાન જતુથી જે દુઃખ થાય છે. એ દુઃખધી સંતપ્ત થવાના કારણે એ જીવ પિતાની જાતની સમૃતિ કરતા નથી. અર્થાત મરણ સમયે તથા જન્મ લેતા સમયે પ્રાણીને જે દુઃખ પરંપરાને અનુભવ થાય છે તેની આગળ એ જીવ પિતાને પૂર્વ ભવ ભૂલી જાય છે. જે ૭ | उ० ५८
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy