SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ ४५४ __ उत्तराध्ययनसूत्रे लभेत=न प्राप्नुयात् ।तर्हि एकोऽपि-असहायोऽपि, पापानि=माणातिपातादीनि । विवजयन् सर्वथा परिहरन् । कामेषु-शब्दादिविषयेषु, असजन्-सङ्गमकुर्वन्., विहरे-मोक्षमार्गे विचरेत् ॥ ५ ॥ सम्यग् ज्ञानादिभिर्दुःखप्रमोक्षो भवतीत्युक्तम् । अथ ज्ञानादिभिर्मोहादीनां क्षये सति दुःखप्रमोक्ष इति दुःख प्रमोक्षं प्रति मोहादिक्षयस्य साक्षात्कारणत्वमस्तीत्यतो मोहादीनामुत्पत्ति दुःखहेतुत्व च दर्शयन् पाह-- मूलम्-जही य अंडप्पभवा बलौगा, अण्डं बलागप्पभवं जहा य। एमेव मोहायर्यंणं खु तण्हं, मोहंच तण्हार्ययणं वयंति ॥६॥ छाया--यथा च अण्डप्रभवा बलाका, अण्डं वलाका प्रभव यथा च । एवमेव मोहायतनां खलु तृष्णां, मोहश्च तृष्णायतनं वदन्ति ॥ ६॥ टोका--'जहा य' इत्यादि । यथा च ये नैव प्रकारेण, अण्डप्रभवाः अण्डसमुत्पन्नाः, बलाका: अक्षिणः भवन्ति । यथा च-अण्डं-वलाकाप्रभव-पक्षिभ्यः समुत्पन्नं भवति । एवमेव अनेघरका (सहायं-सहायम् ) शिष्य (न लभिज्जा-न लभेत ) न मिलेतो (एगोवि-एकः अपि) अकेले ही (पावाई विवज्जयंतो-पोपानि विवर्जयन्) प्राणातिपात आदि पापोंका परित्याग करते हुए तथा (कामेसु असज्जमाणे-कामेषु असजन्) शब्दादिक विषयोंमें आसक्त नहीं होते हए (विहरेज्ज-विहरेतू ) मोक्षमार्गमें विचारण करे ॥६॥ सम्यग्ज्ञान आदिकों द्वारा दुःखका नाश होता है सो इसका तात्पर्य यह जानना चाहिये कि ज्ञानादिकों द्वारा मोहादि दोषोंका क्षय होता है और मोहादि दोषोंके क्षयले दुःखोंका क्षय होता है, अतः दुःखोंके क्षयमें मोहादिकका क्षय साक्षात्कारण है। इसलिये सूत्रकार मोहादिदोषोंकी उत्पत्ति तथा दुःखहेतुता कहते हैं-'जहा य' इत्यादि। न भणे तो, मेसी एगोपि-एका अपि सा पावई विवजय तो पापानि વિવચન પ્રાણાતિપાત આદિ પાપને પરિત્યાગ કરીને તથા શબ્દાદિક વિષયમાં मासात न थतi विहरेज्ज-विहरेत् भोक्षमार्गमा वियर ४२. ॥ ५ ॥ સમ્યગજ્ઞાન આદિના દ્વારા દુઃખને નાશ થાય છે આથી એનું તાત્પર્ય એ જાણવું જોઈએ કે, જ્ઞાનાદિકો દ્વારા મેહ આદિકેને ક્ષય થાય છે. અને મોહ આદિકના ક્ષયથી દુઓને ક્ષય થાય છે. એ કારણે દુઃખોના ક્ષયમાં મોહ -- કાને ક્ષય સાક્ષાત કારણ છે. આ માટે સૂત્રકાર હાદિકની ઉત્પત્તિ તથા " तुताने मताव छ,-" जहा य" त्याह!
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy